अथर्ववेदः/काण्डं ७/सूक्तम् ११६

विकिस्रोतः तः
← सूक्तं ७.११५ अथर्ववेदः - काण्डं ७
सूक्तं ७.११६ (७.१११)
ब्रह्मा
सूक्तं ७.११७ →
दे. वृषभः। पराबृहती त्रिष्टुप्

इन्द्रस्य कुक्षिरसि सोमधान आत्मा देवानामुत मानुषाणाम् ।
इह प्रजा जनय यास्त आसु या अन्यत्रेह तास्ते रमन्ताम् ॥१॥