अथर्ववेदः/काण्डं ७/सूक्तम् ०४४

विकिस्रोतः तः
← सूक्तं ७.४३ अथर्ववेदः - काण्डं ७
सूक्तं ७.४४(७.४३)
ऋषिः - प्रस्कण्वः
सूक्तं ७.४५ →
दे. वाक्। त्रिष्टुप्।

शिवास्त एका अशिवास्त एकाः सर्वा बिभर्षि सुमनस्यमानः ।
तिस्रो वाचो निहिता अन्तरस्मिन् तासामेका वि पपातानु घोषम् ॥१॥