अथर्ववेदः/काण्डं ७/सूक्तम् ०३२

विकिस्रोतः तः
← सूक्तं ७.०३१ अथर्ववेदः - काण्डं ७
सूक्तं ७.०३२(७.०३१)
भृग्वङ्गिराः।
सूक्तं ७.०३३ →
दे. इन्द्रः। भुरिक् त्रिष्टुप्।

इन्द्रोतिभिर्बहुलाभिर्नो अद्य यावच्छ्रेष्ठाभिर्मघवन् छूर जिन्व ।
यो नो द्वेष्ट्यधर सस्पदीष्ट यमु द्विष्मस्तमु प्राणो जहातु ॥१॥