अथर्ववेदः/काण्डं ७/सूक्तम् ०२८

विकिस्रोतः तः
← सूक्तं ७.०२७ अथर्ववेदः - काण्डं ७
सूक्तं ७.०२८
मेधातिथिः
सूक्तं ७.०२९ →
दे. इडा। त्रिष्टुप् ।

इडैवास्मामनु वस्तां व्रतेन यस्याः पदे पुनते देवयन्तः ।
घृतपदी शक्वरी सोमपृष्ठोप यज्ञमस्थित वैश्वदेवी ॥१॥