अथर्ववेदः/काण्डं ७/सूक्तम् ०११

विकिस्रोतः तः
← सूक्तं ७.०१० अथर्ववेदः - काण्डं ७
सूक्तं ७.११ (७.१०)
शौनकः।
सूक्तं ७.०१२ →
दे. सरस्वती। त्रिष्टुप् ।

यस्ते स्तनः शशयुर्यो मयोभूर्यः सुम्नयुः सुहवो यः सुदत्रः ।
येन विश्वा पुष्यसि वार्याणि सरस्वति तमिह धातवे कः ॥१॥