अथर्ववेदः/काण्डं २०/सूक्तम् ११८

विकिस्रोतः तः
← सूक्तं २०.११७ अथर्ववेदः - काण्डं २०
सूक्तं २०.११८
१-२ भर्गः, ३-४ मेध्यातिथिः।
सूक्तं २०.११९ →
दे. इन्द्रः। प्रगाथः।

शग्ध्यू षु शचीपत इन्द्र विश्वाभिरूतिभिः ।
भगं न हि त्वा यशसं वसुविदमनु शूर चरामसि ॥१॥
पौरो अश्वस्य पुरुकृद्गवामस्युत्सो देव हिरण्ययः ।
नकिर्हि दानं परिमर्धिषत्त्वे यद्यद्यामि तदा भर ॥२॥
इन्द्रमिद्देवतातये इन्द्रं प्रयत्यध्वरे ।
इन्द्रं समीके वनिनो हवामह इन्द्रं धनस्य सातये ॥३॥
इन्द्रो मह्ना रोदसी पप्रथच्छव इन्द्रः सूर्यमरोचयत्।
इन्द्रे ह विश्वा भुवनानि येमिर इन्द्रे सुवानास इन्दवः ॥४॥