अथर्ववेदः/काण्डं २०/सूक्तम् ०८१

विकिस्रोतः तः
← सूक्तं २०.०८० अथर्ववेदः - काण्डं २०
सूक्तं २०.०८१
पुरुहन्मा।
सूक्तं २०.०८२ →
दे. इन्द्रः। प्रगाथः(बृहती-सतोबृहती)

यद्द्याव इन्द्र ते शतं शतं भूमिरुत स्युः ।
न त्वा वज्रिन्त्सहस्रं सूर्या अनु न जातमष्ट रोदसी ॥१॥
आ पप्राथ महिना कृष्ण्या वृषन् विश्वा शविष्ठ शवसा ।
अस्मामव मघवन् गोमति व्रजे वज्रिं चित्राभिरूतिभिः ॥२॥