अथर्ववेदः/काण्डं २०/सूक्तम् ०१०

विकिस्रोतः तः
← सूक्तं २०.००९ अथर्ववेदः - काण्डं २०
सूक्तं २०.०१०
मेध्यातिथिः।
सूक्तं २०.०११ →
दे. इन्द्र)। प्रगाथः( बृहती-सतोबृहती)

दे.

उदु ते मधुमत्तमा गिर स्तोमास ईरते ।
सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव ॥१॥
कण्वा इव भृगवः सूर्या इव विश्वमिद्धीतमानशुः ।
इन्द्रं स्तोमेभिर्महयन्त आयवः प्रियमेधासो अस्वरन् ॥२॥