अंशुमत्काश्यपागमः/हर्यर्धमूर्तिलक्षणपटलः ७६

विकिस्रोतः तः
← पटलः ७५ अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः ७७ →


अथ कंकालमूर्तेस्तु लक्षणं वक्ष्यतेऽधुना ।
पादौ तु पादुकोपेतौ वामपादं तु सुस्थितम् ॥ १ ॥

प्रेक्ष्यधा सव्यपादं तु त्वीषच्चैव समुद्धृतम् ।
शुद्ध श्वेतानिभं वर्णं च सर्वाभरणभूषितम् ॥ २ ॥

रत्नकंचुकबद्धांग जटामकुटमण्डितम् ।
धूर्धूरपुष्पं नागं च वामे सव्येन्दुशेखरम् ॥ ३ ॥

हसितं वक्त्रं संधार्य सुगेयगणसेवितम् ।
किंचित्प्रकाशितान्तस्थ दर्शनं सुविलासितम् ॥ ४ ॥

गेयशृंगारसंयुक्तं आस्यमेवं प्रकीर्तितम् ।
कर्णौ कुण्डलसंयुक्तौ वामे शाखादलं तु वा ॥ ५ ॥

पूर्वहस्तद्वयोर्वामे ढक्का सव्ये प्रहारकम् ।
दक्षिणं हरिणी वक्त्रे व्याहितं सिंहकर्णवत् ॥ ६ ॥

वामहस्ते तु पिंछं च कंकालास्थीं च धारयेत् ।
ततस्थ्या कृति निर्माणद्विपादद्विकरान्वितम् ॥ ७ ॥

कृष्णश्यामनिभाकारं अपाने दण्डवेशनम् ।
दण्डं कंकालपादौ द्वौ रज्जुना बन्धयेद्बुधः ॥ ८ ॥

केतुकिंकिणि नेत्राढ्य निष्कान्तं रुचिरं तु वा ।
एतत्कंकाल नाम्ना तु वामस्कन्धोपरि न्यसेत् ॥ ९ ॥

अनेकभूतैर्जायाभिः सेवितं त्वादरान्वितैः ।
बलिपात्रधरं भूतं वामाग्रे गमनान्वितम् ॥ १० ॥

दर्व्यात्वनन्तु तत्पात्रे निधाय कृतिजायया ।
किंचित्प्रकाशितं योनि संयुक्ता नग्नवाससः ॥ ११ ॥

संभ्रान्तमनसोपेताः जायास्सर्वास्त्वनेकशः ।
ललाटवामपार्श्वे तु नेत्रान्ते तत्पुटान्तके ॥ १२ ॥

हन्वन्तस्य तु वामे तु हिक्कामध्ये हृदिस्तथा ।
नाभेस्सव्ये युगांगुल्ये वामपादस्य गुल्फके ॥ १३ ॥

मध्ये तु लम्बयेद् ब्रह्मसूत्रं हीनाधिकं विना ।
आभंगस्योक्त मार्गेण नतमानं प्रकल्पयेत् ॥ १४ ॥

व्याघ्रचर्माम्बरोपेतं दूकूलवसनान्वितम् ।
दक्षिणे कटिपार्श्वे तु क्षुरिकाश्चैव बन्धयेत् ॥ १५ ॥

क्षुरिकां हेमसंकाशां उपबन्धसमन्विताम् ।
उभयोः पार्श्वयोर्हस्ते नानानागविभूषितम् ॥ १६ ॥

ऋषिभिर्देवगन्धर्व सिद्धविद्याधरादिभिः ।
हृदयांजलि संयुक्ते संभ्रान्तमनसान्वितैः ॥ १७ ॥





अथ वक्ष्ये विशेषेण हर्यर्धं तु हरं परम् ।
आर्जवं सुस्थितं देवं स्थानकं समपादकम् ॥ १ ॥

दक्षिणे त्वभयं वामे कटकं ह्यूरुमाश्रितम् ।
परशुं दक्षिणे हस्ते वामे शंखायुधं परम् ॥ २ ॥

सव्ये वामे च मुकुटे जटाकीटं प्रकल्पयेत् ।
प्रवालश्यामवर्णं च तद्योग्याभरणान्वितम् ॥ ३ ॥

दक्षिणं तूग्रदृष्टिं स्यात् वामे दृष्ट्याति शीतलम् ।
किंचित्प्रकाशितं चोर्ध्वदृष्ट्या चैव ललाटके ॥ ४ ॥

सर्वाभरणसंयुक्तं उचिताम्बरभूषितम् ।
शिरश्चक्रसमायुक्तं तस्यलक्षणमुच्यते ॥ ५ ॥

रुद्रांगुल विशालं तु तद्भान्वंशेन तद्घनम् ।
सुवृत्तं चक्रवद्विप्र ! पद्माकृतिरथापि वा ॥ ६ ॥

शिरश्चक्रविशालं तु सप्तभागैकभागिकम् ।
शिरश्चक्रस्य नालस्य विस्तारं द्विजसत्तम ॥ ७ ॥

चक्रतार त्रिभागैकं चक्रादाशिरसोत्तमम् ।
अग्रे ललाटपट्टस्य शिरश्चक्रस्य नालकम् ॥ ८ ॥

गुणांगुले कृकाट्योर्ध्वे चक्रनालस्थितिर्भवेत् ।
चक्राद्गुणांगुलं लम्ब्य पुष्पमाला तु मध्यमात् ॥ ९ ॥

सर्वेषामपि देवानां देवीनां ह्येवमाचरेत् ।


इत्यंशुमान्काश्यपे हर्यर्धमूर्तिलक्षणपटलः (षट्सप्ततितमः) ॥ ७६ ॥