अंशुमत्काश्यपागमः/भिक्षाटनमूर्तिलक्षणपटलः ७७

विकिस्रोतः तः
← पटलः ७६ अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः ७८ →


अथ वक्ष्ये विशेषेण भिक्षाटनमहेश्वरम् ।
पादौ पादुकसंयुक्तौ वामपादं तु सुस्थितम् ॥ १ ॥

ईषदुद्धृत्य सव्यं तु भगवान्गमनोत्सुकः ।
ललाटमध्यमात्सव्ये यवाष्टौ वा नवान्तरे ॥ २ ॥

नासाग्रादधरे वामे हिक्कामध्यात्तु वामके ।
हृन्मध्ये नाभिसव्ये तु षोडशं तु यवान्तरे ॥ ३ ॥

स्थितांघ्रिगुल्फमध्ये तु पूर्वसूत्रं प्रलम्बयेत् ।
आभंगवत्ततः ख्यातं समभंगमथापि वा ॥ ४ ॥

पादौ पादुकसंयुक्तौ पादुकारहितं तु वा ।
सुविकीर्णजटाभारं जटामण्डलमेव वा ॥ ५ ॥

विवृतबन्धजटावाथ नग्नरूपं नताननम् ।
ललाटपट्टसंयुक्तं ककोटिट्यन्दुशेखरम् ॥ ६ ॥

सर्वाभरणसंयुक्तं कटिसूत्रविवर्जितम् ।
शुद्धश्वेतनिभं प्रोक्तं नानानागविभूषितम् ॥ ७ ॥

दक्षिणे पूर्वहस्तं तु मृगास्यास्यष्टिकं भवेत् ।
वामे तु पूर्वहस्तं तु वरदं स्यात्कपालधृत् ॥ ८ ॥

दक्षिणे परहस्ते तु डमरुं च धरेद्द्विज ! ।
वामे तु शिखिपिंछं तु कर्तव्यं शीतलं धृतम् ॥ ९ ॥

सितवस्त्रोत्तरीयं तु नागेन कटिवेष्टितम् ।
श्वेतयज्ञोपवीतं तु नीलकण्ठं त्रिपुण्ट्रवत् ॥ १० ॥

पद्मपीठोपरिष्टात्तु शेषं कंकालमूर्तिवत् ।

काश्यप उवाच ॥

त्वमेव वक्तुं तस्यैव हेतुं मे वक्तु मर्हसि ॥ ११ ॥

ईश्वर उवाच ॥

देवासुर महायुद्धे ब्रह्मणस्तु शिरस्तु भृत् ।
तद्दावानाम पार्श्वं स्यादनवेषं वदेत्सदा ॥ १२ ॥

तेना सुरास्ते विजिता देवा स्वपवाश्रिताः ।
देवतास्तु हितास्सर्वे प्रार्थयेयुस्तु मां द्विज ॥ १३ ॥

देवानां विजयार्थं तु सर्वलोकोपकारकम् ।
दानवानां विनाशार्थं ब्रह्ममूर्तिं हनाम्यहम् ॥ १४ ॥

तत्कपालास्समस्ताण्डा दवहेतयस्तु कंपिताः ।
तद्ब्रह्माण्डाधिपाः सर्वे महाभयसमन्विताः ॥ १५ ॥

प्रविशेयुस्तु महादेवा वदेयुस्वण्डकात्वनम् ।
अन्यानां सुप्रतिष्ठार्थं देवानामभयार्थकम् ॥ १६ ॥

सर्वलोकोपकारार्थं सर्वप्राणिहितावहम् ।
तत्कपालस्यमोक्षार्थं भिक्षाकारोऽस्म्यहं द्विज ॥ १७ ॥

एवं कृते तु भिक्षान्ते कपालं मोक्षमादिशेत् ।


इत्यंशुमान्काश्यपे भिक्षाटनमूर्तिलक्षणपटलः (सप्तसप्ततितमः) ॥ ७७ ॥