पृष्ठम्:तन्त्रवार्तिकम्.djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४२
तन्त्रवार्तिके ।


यदि चैवञ्जातीयका विधयो भवेयुस्ततः पूर्वेटाइताः सर्वए
व द्रव्यगुणाक्रयावधया भवयुः । वायुः क्षेपिष्ठा दवता कत्तव्या
श्रपयोनिरश्वः कर्त्तव्यः । अस्जो वेतसो ऽवकाश्च कक्र्तव्याः ।
श्रापः शान्ताः ऊर्गदम्बर इत्यादि । तत्र यद्यपि के चिक्रिया
दिविधयः शक्यन्ते कर्तुम् । एते त्वशक्याः खभावसिद्देः प्रय
नेनापि चानिध्यत्तेः। वायुवेतसावकादिषु खभावसिद्भिः। अ*
चैौदुम्बरादीनामशक्यता । कीदृशी स्तुतिस्तां दर्शयति। शम
यित्रीभिरद्भिरित्यादि । तत्रासङ्गतेरयन्थ इति व्याख्याताः स
मर्थयन्ते । यसादिहावकातत्सम्बन्धयोः शमयिावत्वस्य च नैवी
पन्यासः कृतः वेतस उपन्यस्तः सो ऽपि स्तुतिवेलायां न प्रदर्शित
इति तत्र वियं गमनिका। वेतसोदाहरणेनैव तुल्यत्वाट्वका
दीन्यप्युदाहृतानि । न चायमश्चावकयोः परस्परेण सम्बन्धः क
थ्यते । कन तङ्गिः । तावता तु न स्तुतिः का चिदुन्मीलिते
त्यर्थवादान्तरापेक्षाप्रवृत्तां तां दर्शयति । श्रापो वै शान्ता इति ।
अनेन हि विधित्वात्प्रच्युतेनापां प्राशस्यमुच्यते तत्र कस्य चि
प्रसिद्भासम्बन्धस्य तन्माचसङ्कीर्त्तनादव स्तुतिर्भवति । अन्येषां
तु सम्बन्धिसम्बन्धात्सम्बन्धः कीच्र्यते। प्रसिद्भशान्तत्वसम्बन्धा
भिरङ्गिः सम्बन्धाद् अथादिर िशान्तात्मकस्तत्सम्बद्धेन च क
र्मणा यजमानस्य कष्टं शाधतीत्येवंविधप्राशस्यज्ञापनार्थम् ।
एवं शिग्रदैवतेन शीघ्र फलप्राप्तिरत्रमयेन च यूपेनान्नप्राप्तिरि
ति स्ततित्वे सिद्धे तत्क्षमानन्यायानामप्येवमात्मकत्वम् ॥

प्रकरणे च सम्भवनपकष न कल्प्ये

त विव्यांनर्थक्यं हि तं प्रति ॥ २४ ॥