पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४१
प्रथमाध्यायस्य द्वितीय: पाद ।


तदङ्गमाश्रीयते। यो हि प्रधानोपकारित्वेन श्रूयते स तदङ्गेऽपि
स्थित उपकरोतीत्येवं कल्प्यते । न विच् तथा ऽत्र चि प्राधान्यां
शभाजा गुणेनाश्रयः प्राथ्यते तत्र प्रधानं सन्निचितं तद्यदि न यो
ग्यं ततो वचनव्यक्तयन्तरमाश्रीयताम् । न चावतरणं संभवति । न
चानेव वाक्येनाश्रयी दीयते । वाक्यभेदप्रसङ्गात्। दैो चि सम्ब
न्धे तदा स्यातां गणफलसम्बन्धस्तदाश्रयसम्बन्धयति । यु
गपचैौदुम्बरताफलयूपै प्रत्युपादीयमानोद्दिश्यमाना विरूपा
स्यात। अथोभयोद्देशेन विधीयते तथा ऽपि फलाननुरक्ता यूपेन
सम्बध्यते यूपाननुरक्ता च फलेन। यतुविनैव विधायकात्खेच्छ्
यैव प्रवर्तिष्यामचइति खच्छन्देन सच नास्ति विधिवादः। पुरु
षार्थफलत्वं तु न प्राग्विधेः सिध्यति संनिहितरौदुम्बरत्वादिसा
ध्यांशावरोधात् । यत्तु प्रयोगवचनो विधास्यतीति न पुरुषार्थेषु
तस्य शक्तिरसंयुक्त प्रकरणादिति वच्यति। यदि तु तेन विधीयते
सिद्धं कर्मार्थत्वम् । पञ्चमलकाररूपं तु वर्त्तमानापदेशेन सन्दि
ग्धम्। तस्माद्वर्तमानफलाभिधायित्वाचतुर्थे चैवंकामशब्दरचि
तस्य फलविधित्वनिराकरणात्प्रधानफलमवेदं प्ररोचनायै सङ्की
त्र्यतइति युक्तम् । सर्वव च स्तुतिपरत्वात्तदुपायेषु सत्यासत्या
न्वेषणं व्यर्थम्। ज्ञानमात्रैौपयिकत्वात्। युवादेन च संवादात्।
साधनत्वे ऽपि च प्रीतिसाधनत्वेनं. प्तिछेतुत्वेन वा संवादः ।
विधिश्चानर्थकः क चित्तस्मात्स्तु
तिः प्रतीयेत तत्सामान्यादि

तरषु तथात्वम् ॥ २३ ॥