पृष्ठम्:तन्त्रवार्तिकम्.djvu/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३२
तन्त्रवार्तिके ।


विदुषां पुनः पदवाक्यन्यायोङ्गारि मुखं शोभते तेनात्मना मु
ख्ययैव वृत्त्या शोभते । पुत्रश्च वाजवान्ब्रह्मवर्चसद्दारेण। अथा
पि गणता तथापि स्तुतिपरत्वाटदोषः।

सर्वत्वमाधिकारिकम् ।। १६ ।।

संस्कारकर्मत्वान्न फन्नविधिः । स्तुतेखानस्बनं निमित्ते नै
मित्तिकवटपचारात् । सर्वकामनिमित्तानां कर्मणां सामान्य
साधनभूतानगीनवाप्तोतीत्यर्थः । मन्त्रं चैवं योज्यते । सर्वकाम
निमित्तैः कर्मभिराहिताग्त्विादिदानीमधिकृत इति वक्तव्यं
सत्याधिकारिकं सर्वत्वं स्तोतुमवाप्तावुपचरितम् । ननु चाका
कर्मस्तु निमित्तदारेणापि न शकयन्ते ऽनुवदिनुमतः पुनः सूत्र
मुच्यते । यथैवैौदनादिषु सर्वशब्दो ऽधिकृतापेक्षत्वान्न त्रैलोक्यं
गृङ्गाति तथात्राग्किर्माधिकृतफन्नग्राही भविष्यतीत्यदोषः ॥
रिमाणतः फलविशेषः स्यात् ॥१७॥
तचैतत्समानखर्गादिफलेष्वमिहोचाटिघूपयोच्यतइत्युप
न्यस्तं साधनानुरूपत्वात्साध्यानाम्। सर्वेहि कामाः पूर्णाङ्ग
त्यावाप्यमानाः स्तोकस्तोकाः प्राप्यन्ते तत्र फलभूमार्थिन
कर्मान्तरविधिरर्थवान् भविष्यतीति स्थिते चोद्यते । यतं लोक
कृष्यादि फलानां प्रत्यक्षावृगतत्वात्साधनानुरूपं जन्म । पूर्णाज
त्यादिषु त्वत्यन्तशाखाधीनत्वादविशेषश्रुते फले किंमूला विशे
षकरूपना । न ह्यग्हिोत्रज्योतिष्टोमखर्गयोः कश्चिद्विशेषः श्र
यते । न चानुमानमीदृशे विषये समर्थम्। तदभिधीयते।विधि