पृष्ठम्:तन्त्रवार्तिकम्.djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३०
तन्त्रवाकेि ।


ज्योतिःशब्दः सूर्यवाची सूर्योज्योतिरिति पुनरग्विाची तेनोभै।
मिश्रलिङ्गविति । तदयुक्तम् । ज्योतिश्रुतेस्तेजःसामान्यवाचि
त्वेनोभयत्र सामानाधिकरण्येनोपपत्तः । अन्यतरपर्याय स्
न्नितरत्र न प्रयज्येत। न हि यो यत्पर्यायः स तेनेव सह प्रयज्य
ते । सूर्यवाची सन्प्रातर्मन्त्रे न प्राप्रेोति । अग्विाची सायंमन्त्रे।
तस्मादुदाहरणं भ्रान्तिनिखितमितीमावुढाइक्र्त्तव्यावग्ज्यिति
ज्योतिः सर्यः खाहा स्ये ज्योतिज्र्यतिरग्ःि स्वाहेति । तद्विधे
स्व स्ततिः प्रथमविद्दितकेवलदेवत्यमन्त्रपयेद्रासेन मिश्रलिङ्गवि
धानोपपत्तिरियमुच्यते। यदनयोर्मिश्रत्वं दिवामेरनुप्रवेशान्नतं
चादित्यस्येति केवलेज्या न युक्तति। अस्मिन्नपि तु व्याख्याने
पर्यटसनीयत्वेनेव पूर्वमन्त्रोदाहरणम। इतरातुस्तुतभागना
मिश्रलिङ्गाभिधानादव ज्ञास्येते इति नोचारिताविति भाष्यं ने
यमम्। अथ वोभयोः केवलमिश्रलिङ्गयोर्मध्ये पठितोऽयमर्थवादः।
तत्र उभयवत्योरन्या प्रशंसा इतरयोः पुनरियं यस्माद्दिवाग्-ि
रादित्यं गच्छति तस्मात्सूर्य एव तदा ज्योतिः। एवं नक्तमग्रित
स्तैौ व्यवस्थितावेव यष्टव्याविति स्तुतिः । कथं तु धूम एवेत्यव
धारणा। दूरस्थभूम्ना दिवा धूम एव गृह्यते रात्रावर्चिरति कन
चिदंशेन स्तुत्यालम्बनम्।

स्ख्यपराधात्करतुश्च पुत्रदशनम्॥१३॥

प्रवरे प्रत्रियमाणे यजमानो वदेद्देवाः पितर इत्यादि। तत्प्र
शंसार्थमुक्तमब्राह्मणोऽपि ब्राह्मणो भवति प्रवरानुमन्त्रणेनेति।
तव प्रसिद्वब्राह्मणत्वानामव ब्राह्मण्यलाभो निष्प्रयोजन इति
तदुपपत्त्यर्थमुक्त न चैतद्विा इति । ज्ञायमाने त्वज्ञानवचनं
दुर्वानत्वात्। यत्तुखेनाज्ञानं तदज्ञानमेव। तच त्यपराधनि