पृष्ठम्:तन्त्रवार्तिकम्.djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रथमाध्यायस्य द्वितीय: पाद ।


क्टत्विजः ते देवयजनाध्यवसानानन्तर' टर्शपूर्णमासयोरनभ्यस्तं
सेौमिक कर्मराशिमालोक्य कथमविदितं करिष्याम इत्याकुली
भावसामान्याद्दिङ्कोहाभिधानम् तथा च लोके कक्तव्यतासु
दिशो मे परिभ्रमन्तीति वक्तारो भवन्ति । तत्र तट्टाढासेनादि
तियागः प्रशस्यते कथं त्त तइट्सनावधारणावकाशढानात्
यावद्दि प्रायणीयायां प्राकृतानि समभ्यस्तानि कर्माणि क्रियन्ते
तावदितरीषु भविण्यत्तु प्रणिधानं भवति अन्यथा सर्वस्मिन्न
प्राकृते निरवकाशत्वादनवधारणं स्यात् । तेनादित्येनैवैतज्ज्ञा
पितमिति मोद्दापनयेन स्ततिः ॥
इद्द सर्वे क्रियमाणं मनसा सङ्कल्प्य वाचा चाभिधाय क्रियते
तदत्यन्तान्तरङ्गभूतयोरप्यनयोर्दूरेण हिरण्यादूनत्वं स्तेयानृत
वादयोगादिति । या निन्दा तन्मात्रपर्यवसायिनो सा निषेधफला
भवति । विधिपरा त स्तत्यथ जायते तटपपादनस्य दृष्टार्थ
त्वात् । यथा वच्यति न चेदन्यं प्रकल्पयेत्प्रकृझावर्थवादः स्या
दिति ॥

दूरभूयस्त्वात् ।। १२ ।।

तस्माङ्कम एवेति (१) दिवाग्रािदित्यं गच्छतीत्यस्योपपत्तित्वे
न । तदिदं किमर्थमुच्यते । मिश्रलिङ्गामिहोत्रमन्त्रविधिस्तुत्य
र्थम्। कथं पुनरग्ज्र्येितिज्धतिरमिः खाछा सूर्यो ज्योतिज्यें
तिस्रसूर्यः खान्यिनयोर्मिश्रलिङ्गत्वम्। यदा (२) विविक्तावेवा
मिस्यै देवतात्वेनोपलभ्येते । क चिदाङ्गः । श्रमिञ्धीतिरित्यव


(१) एवेत्यादि इति 'ग' पुस्तके । (२) यत इति 'ग' पुस्तके .