पृष्ठम्:तन्त्रवार्तिकम्.djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८
तन्त्रवार्तिके ।


तद्विषयः परिगृहाते। तथा चाह नायमभिसंबन्ध इति । विधि
विधेयसंबन्धनिषेधेन स्तुतिस्तुत्यसंबन्धं विवक्षितं वदति यत
स्ततो भूतिरिति । सैव च भूतिनिमित्तस्य योजना। भिन्नावि
माविति पूर्वेतौ संबन्धावभिधत्ते। किमर्था स्तुतिरिति चेदि
ति । प्रत्ययेदुखातस्तेनाविधीयमानस्य किं स्तुत्येति । अथ वा
यदनया साध्यते तन्प्रत्ययेनैव सत्यतीति मनसि कृत्वा वदति ।
श्राचार्यस्त्खातेऽपि प्रत्ययेऽर्थवादादेव तदर्थावाप्तिमुभयसंभवे
चार्थवादानुयचं मत्वात् कथं रोचतेति। इतरः प्रश्राभिप्रायं वि
वृणोति । प्रागेव सिद्देः स्तुतिवचनमनर्थकमिति । न हीति ग्रन्थ
च्छेदः । सर्वचावान्तरवाक्यानि महावाक्येष्वप्रमाणं महासङ्घा
खिवान्तरसह्या भवन्ति । तान्येव तु यदा केवलानि प्रयुज्यन्ते
तदा निरपेक्षत्वाङ्गवन्ति प्रमाणम्। यथा पटो भवतीति । न च
कदा चिदेतावन्मात्रेण समाप्तनराकाङ्कदर्शनात्सर्वत्र नैराका
ड्रयम् । योग्यपदान्तरानुचारणेन हि सर्ववाक्यानि पर्यवस्यन्ति।
इतरथा पुनः श्रुतपदातिरेकेणापि निपुणदृशां भवत्येवापेक्षा।
सा चानुपलब्ध्या निवर्त्तते। तथा च यत्रोपलप्स्यन्ते तत्रैकवाक्य
ता गमयिष्यन्ते । अन्यथा ह्यसैौ तदुचारणेऽपि न स्यात्तदिच्
महावाक्येन विना ऽवान्तरवाक्यं प्रमाणं तत्सङ्गावेतुनेत्येतदाह ।
यदा न स्तुतिपदानीति। नन्वेवं स्तोति। यत्र महावाक्यावा
न्तरवाक्ययोः फलं भिद्यते यथा पटभवनरागभवने तत्रैवं यन्तं
इच्छ त्वनतिरिक्तार्थस्य सतः किमवान्तरवाक्यनिराकरणमेव म
चावाक्यस्य युक्त फलम्। तदेतदा । यन् िसत्यविधायकमवा
न्तरवाक्यं भवति माभूत्तन्महावाक्यमिति।सत्यं विना ऽपि तेनेति ।
यो नाम वेदस्य कार्ता स्यात्स एवं पर्यनयुज्येत लघुनोपायेन