विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायाः १८६-१९०

विकिस्रोतः तः
← अध्यायाः १८१-१८५ विष्णुधर्मोत्तरपुराणम्
अध्यायाः १८६-१९०
वेदव्यासः
अध्यायाः १९१-१९५ →

1.186
शाम्बरायण्युवाच ।।
रुद्रपुत्रस्य ते पुत्रान्वक्ष्याम्येकादशस्य तु ।।
धर्मनित्यान्महाभागांस्त्रैलोक्यस्य परायणान् ।। १ ।।
सर्वर्तुगः सुशर्मा च सेनानीकः पुरोद्धतः ।।
क्षेमधन्वा दृढेन्द्रश्च चादर्शः पुण्ड्रकस्तथा ।।२।।
मनुपुत्राः स्मृता ह्येते ऋषयश्च निबोध मे।।
हविष्मांश्च वपुष्मांश्च वरुणाब्धिश्च निस्तरः ।।३।।
विष्णुश्चैवाग्नितेजाश्च ऋषयः सप्त कीर्तिताः ।।
निर्मथ्या रथयश्चैव कामगाश्च गणास्त्रयः ।। ४ ।।
त्रिंशत्त्रिंशत्तथा देवा एकैकस्मिन्गणे स्मृताः ।।
तेषामिन्द्रो वृषो नाम भविष्यति महाबलः ।। ५ ।।
दायादा बान्धवाश्चैव भविष्यन्ति सुराश्च ये ।।
तेषां तु भविता राजा दशग्रीवः प्रतापवान् ।। ६ ।।
घातयिष्यति तं विष्णुस्त्रैणं रूपमुपाश्रितः ।।
शूलाग्रेण विनिर्भिद्य रणे देवाऽसुरे तदा ।। ७ ।।
तमवध्यं दुराधर्षं पुरुषाणां स्वयम्भुवा ।।
गतं तपःप्रभावे सा विष्णुस्तं घातयिष्यति ।। ८ ।।
नीलोत्पलाभं तपनीयवर्णं सुवृत्तजानूरुयुगं स्वरूपम् ।।
रूपं स्त्रियांश्चारुतरं स कृत्वा सुरारिमुग्रं सहसाऽरिहन्ता ।। ९।।
इति श्रीविष्णुधर्मोत्तरे प्रथम खण्डे मार्कण्डेयवज्रसंवादे शक्रशाम्बरायणीसंवादे एकादशमन्वन्तरवर्णनन्नाम षडशीत्यधिकशततमोऽध्यायः ।। १८६ ।।
1.187
शाम्बरायण्युवाच ।।
मनोस्त्वं दक्षपुत्रस्य द्वादशस्यात्मजाञ्छृणु ।।
देववानुपदेवश्च देवश्रेष्ठो विदूरथः।।१।।
मित्रवान्मित्रदेवश्च मित्रसेनश्च वीर्यवान्।।
मित्रबाहुः सुवर्चाश्च दक्षपुत्रमनोः सुताः ।। २ ।।
सत्तमो द्यौर्द्युतिश्चैव तपनः सुतपास्तथा ।।
तपोरतिस्तपस्वी च ऋषयः सप्त कीर्तिताः ।। ३ ।।
सुशर्माणः सुतपसो हरिता रोहितास्तथा ।।
सुताराख्या गणाः पञ्च प्रत्येकं दशको गुणः ।। ४ ।।
ऋतधामा च धर्मात्मा तेषामिन्द्रः प्रतापवान् ।।
दायादा बान्धवास्तस्य भविष्यन्त्यसुराश्च ये ।।५।।
तेषां च भविता राजा नरको नाम नामतः ।।
स्त्रीपुंसोः सत्त्ववध्यश्च वरदानात्स्वयम्भुवः ।।६ ।।
हरिर्नपुंसको भूत्वा घातयिष्यति तं तदा ।।७।।
देवान्तकं कालसमप्रभावं महासुरं क्लीबवपुर्महात्मा ।।
निहत्य तं लोकमिदं समग्रं भीत्या विहीनं भगवान्स कर्ता ।। ८ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे द्वादशस्य दक्षपुत्रस्य मनोर्वंशानुकीर्तनन्नाम सप्ताशीत्यधिकशततमोऽध्यायः ।। १८७ ।।
1.188
शाम्बरायण्युवाच ।।
त्रयोदशस्य रौच्यस्य मनोः पुत्रन्निबोध मे ।।
चित्रसेनो विचित्रश्च नयो धर्मभृतो धृतिः ।।१।।
सुनेत्रो वृक्षवृद्धिश्च सुनयो धर्मयो दृढः ।।
रौच्यस्यैते मनोः पुत्राः शृणुष्व ऋषयो मम।।२।।
धृतिमानव्ययश्चैव निःप्रकोपो निरुत्सुकः ।।
निर्माणस्तत्त्वदर्शी च दवयायत कीर्तिताः ।।३।।
सुत्रामाणः सुधर्माणः शुभकर्माण एव च ।।
एते शक्र तदा प्रोक्ता देवतानां गणास्त्रयः।।४।।
एकैकस्मिन्गणे देवा एकादश तदा शुभाः।।
देवेन्द्रश्च तदा तेषां भविष्यति बृहस्पतिः ।। ५ ।।
दायादा बान्धदास्तस्य ये भविष्यन्ति वासव ।।
टिट्टिभो नाम दुष्टात्मा तेषां राजा भविष्यति ।। ६ ।।
तस्यापि भविता मृत्युर्देवदेवाज्जनार्दनात् ।।
मायूरेण च रूपेण सततं पन्नगाशिना ।। ७ ।।
स तु देवासुरे युद्धे सर्परूपेण दुर्मतिः ।।
युद्धं कृत्वा निरुत्साहान्सर्वान्देवगणांस्तथा ।। ८ ।।
निष्प्रयत्नेषु देवेषु मायूरं रूपमाश्रितः।।
घातयिष्यति तं दुष्टं देवदेवो जनार्दनः।।९।।
महाकलापः सशिखी महात्मा प्रबुद्धनीलोत्पलचारुकण्ठः ।।
तं दानवं तत्र रणे प्रसह्य हत्वा त्रिलोकीं मुदितां हि कर्ता ।। 1.188.१० ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे त्रयोदशरौच्यमन्वन्तरवर्णनो नामाष्टाशीत्यधिकशततमोऽध्यायः ।। १८८ ।।
1.189
शाम्बरायण्युवाच ।।
चतुर्दशस्य भौत्यस्य शृणु पुत्रान्मनोर्मम ।।
तरङ्गे भेदभिद्बुध्न्यस्तरस्वानुग्र एव च ।। १ ।।
अभिमानी प्रवीरश्च जिष्णुः संक्रन्दन स्तथा ।।
तेजस्वी सुलभश्चैव भौत्यस्यैते मनोः सुताः ।। २ ।।
अग्नीध्रश्चातिबाहुश्च मागधश्च तथा शुचिः ।।
अजितो युक्तगोशक्यं ऋषयः सप्त कीर्तिताः ।। ३ ।।
चाक्षुषाश्च कनिष्ठाश्च पवित्रा भजिरास्तथा ।।
वयोवृद्धा देवगणाः पञ्च प्रोक्तास्तु सप्तकाः ।। ४ ।।
तेषामिन्द्रः शुचिर्नाम तस्य दायादबान्धवाः ।।
ये भविष्यन्ति भविता राजा तेषां महासुखः ।। ५ ।।
दिव्यं वर्षसहस्रं तु युद्धं देवासुरं तदा ।।
भविष्यति महाघोरं तस्यान्ते तं महासुरम् ।। ६ ।।
आस्थितं तामसीं मायां घातयिष्यति केशवः ।।
आरूढः कुञ्जरं दिव्यं चरत्पर्वतसन्निभम् ।। ७ ।।
उत्खातपर्वतसमं चक्रेण मधुसूदनः ।।
रथस्थं तं महादैत्यं घातयिष्यति दुर्मतिम् ।। ८ ।।
तस्मिन्हते वासवदेवशत्रौ महाबले कालसमप्रभावे ।।
त्रैलोक्यमेतद्विरुजं समन्तात्तदा भविष्यत्यमलप्रतापम् ।। ९ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे चतुर्दशभौत्यमनुवर्णनन्नाम नवाशीत्यधिक शततमोऽध्यायः ।। १८९ ।।
1.190
शक्र उवाच ।।
अस्मिन्मन्वन्तरे भद्रे गरुडस्य च सम्भवः ।।
मया दृष्टमतीतेषु कथं गरुडवाहनः ।। १ ।।
असुरान्घातयामास भविष्येषु तथैव च ।।
गरुडं तु समारुह्य घातयिष्यति तत्कथम् ।। २ ।।
मन्वन्तरान्ते सर्वेषां क्षयो यस्मात्प्रकीर्तितः ।।।
तस्मादेतन्ममाचक्ष्व कुशला ह्यसि धार्मिका ।। ३ ।।
शाम्बरायण्युवाच ।।
देवानामसुराणां च प्रतिमन्वन्तरं यथा ।।
सम्भवस्त्रिदशश्रेष्ठ गन्धर्वाणां तथा स्मृतः ।। ४ ।।
नागानां राक्षसानां च यक्षाणामथ पक्षिणाम् ।।
सुपर्णानां तथा शक्र प्राणिनामप्यशेषतः ।। ५ ।।
सुपर्णानां प्रधानस्तु तत्र मन्वन्तरे तदा ।।
सदैव राजन्भवति गरुडः पततां वरः ।। ६ ।।
वाहनत्वे तथा तस्य देवेशस्य प्रपद्यते ।।
प्रादुर्भावाण्यथोक्तानि यथा विष्णोर्मया तव ।। ७ ।।
तथैव तस्य ज्ञेयानि गरुडस्य महात्मनः ।।
देवास्तु कृतकर्माणः शक्र मन्वन्तरक्षये ।। ८ ।।
त्यक्ताधिकारा गच्छन्ति परलोकमितः प्रभो ।।
तल्लिङ्गाश्च तथा मन्त्रास्तैरेव सहिताः सुरैः ।। ९ ।।
समूहश्चैव मन्त्राणां देवस्त्रिदशपूजितः ।।
शरीरी ब्रह्मसदने स तु नित्यः प्रकीर्तितः ।। 1.190.१० ।।
यावज्जीवति वै ब्रह्मा सर्वलोकनमस्कृतः ।।
तदा तु पुरुषं ब्रह्मा देवदेवं प्रपद्यते ।। ११ ।।
त्यक्त्वा शरीरं देवोऽपि पुरुषं प्रतिपद्यते ।।
पुरुषोऽपि महासृष्टिं महाभूतगणं तथा ।। १२ ।।
करोति तद्वदेवेह देवः प्राग्वच्छतक्रतो ।।
एवं सर्वमिदं नित्यं त्वनित्यं वा तवेरितम् ।। १३ ।।
नासतो विद्यते भावो नाभावो विद्यते सतः ।।
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ।। १४ ।।
अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् ।।
विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ।। १५ ।।
तस्याविनाशिनः शक्र सूक्ष्मस्यापि महात्मनः ।।
प्रादुर्भावसहस्राणि समतीतान्यनेकशः ।। १६ ।।
भूयश्चैव भविष्यति नात्र कार्या विचारणा ।।
वैवस्वतेऽस्मिन्देवेश यथा मन्वन्तरे शुभे ।। १७ ।।
प्रादुर्भावानि दृष्टानि मया तस्य महात्मनः ।।
वराहं वामनं चैव तथा शक्र त्रिविक्रमम् ।। १८ ।।
नारसिंहं तथा मात्स्यं कूर्मं हंसं तथैव च ।।
नृवराहं तथा रामं रामं च सुरसत्तम ।। १९ ।।
मान्धातारं पृथुं चैव कार्तवीर्यार्जुनं तथा ।।
धातारं च तथा मित्रं चांशुमर्यमणं तथा ।। 1.190.२० ।।
पूषणं च भवन्तं च वरुणं भगमेव च ।।
त्वष्टारं च विवस्वन्तं सवितारं तथैव च ।। २१ ।।
विष्णुं चन्द्रमसं रुद्रं ब्रह्माणं यममेव च ।।
हुताशनं वैश्रवणं शेषं नागेश्वरं तथा ।। २२ ।।
ग्रहमुख्यं बुधं चैव अपः खं पृथिवीं तथा ।।
वायुस्तेजश्च देवेश तथैवान्यानि वासव ।। २३ ।।
प्रादुर्भावसहस्राणि तस्य दृष्टानि यानि ते ।।
मन्वन्तरेष्वतीतेषु तस्यातीतान्यनेकशः ।। २४ ।।
भविष्यन्ति भविष्येषु शतशोऽथ सहस्रशः ।।
मन्वन्तरमथासाद्य चैकमेकं तथा तव।।२५।।
प्रादुर्भावमिदं प्रोक्तं द्विगुणं द्विगुणं यतः ।।
प्रादुर्भावान्यशेषेण वासुदेवस्य चक्रिणः ।।
कः समर्थो भवेद्वक्तुमिह वर्षशतैरपि ।। २६ ।।
एकः स देवो भुवनस्य गोप्ता परः पुराणः पुरुषो महात्मा ।।
तस्यांशमात्रं भुवनं समग्रं भागास्त्रयस्तस्य न वर्णनीयाः ।। २७ ।। ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शकशांबरायणीसंवादेऽनेकविष्णुप्रादुर्भाववर्णनं नाम नवत्यधिकशततमोऽध्यायः ।। १९० ।।