विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः १२०

विकिस्रोतः तः
← अध्यायः ११९ विष्णुधर्मोत्तरपुराणम्
अध्यायः १२०
वेदव्यासः
अध्यायः १२१ →

।। मार्कण्डेय उवाच ।। ।।
अतः परं कश्यपस्य शृणु वंशं नराधिप ।।
यत्र प्रायेण संभूतं जगत्स्थावरजङ्गमम् ।। १ ।।
अदितेर्द्वादशादित्या देवपुत्राः प्रकीर्तिताः ।।
धाता पुत्रोऽर्यमा पूषा शक्रोंऽशो वरुणो भगः ।। २ ।।
त्वष्टा विवस्वान्वरुणो विष्णुर्द्वादशमस्तथा ।।
विष्णोरंशेन संभूताः साध्या देवगणा नृप ।। ३ ।।
त एव तेजसोऽर्धेन जाताश्चैवादितेः सुताः ।।
नरनारायणौ चोभौ यौ ते राजन्मयेरितौ ।।४ ।।
इन्द्राविष्णू तथैवोक्ता वादित्येषु नराधिप ।।
मनोरन्तरमासाद्य सर्वत्रैव जनार्दनः ।। ५ ।।
अंशेनैकेन भवति सगणः सोमपायिनाम् ।।
तस्मिन्गणे देववरो विष्णुर्लोक नमस्कृतः ।। ६ ।।
तेजसाऽभ्यधिको नैको भवतीति न संशयः ।।
यस्तेषामार्तिशमनं करोति वसुधाधिप ।। ७ ।।
कर्माण्यतीतेषु तथान्तरेषु वक्ष्ये भविष्येषु तथा नरेन्द्र ।।
मन्वन्तराणां परिकीर्तनेषु शृणुष्व तावद्दितिवंशमुग्रम् ।। ८ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्क ण्डेयवज्रसंवादे आदित्योत्पत्तिर्नाम विंशत्यधिकशततमोऽध्यायः ।। १२० ।।