विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०११

विकिस्रोतः तः
← अध्यायः ०१० विष्णुधर्मोत्तरपुराणम्
अध्यायः ०११
वेदव्यासः
अध्यायः ०१२ →

वज्र उवाच ।।
हिमवत्पादसम्भूताः पुण्या ब्रह्मन्विशेषतः ।।
प्राधान्येन समाचक्ष्व नद्यः पापभयापहाः ।।१।।
मार्कण्डेय उवाच ।।
कौशेयवर्णसलिला कुशेशयविमिश्रिता ।।
कौशिकस्य प्रिया नित्यं कौशिकी निम्नगोत्तमा ।। २ ।।
निमज्जत्पापसंघौघनिर्मलीकरणे शुभा ।।
निश्चरा निम्नगा श्रेष्ठा नित्यं मुनिजनप्रिया ।।३।।
गजेन्द्रभिन्नकूला तु गङ्गातुल्या च पुण्यतः ।।
गन्धर्वगणगीता च गण्डकी गोकुलाकुला ।। ४ ।।
लोकानां पावनायालं लोकनाथेन निर्मिता ।।
लोकदृष्टिमनोहारी लोहित्यश्च महानदः ।।५।।
दिवः सेव्या सदा विप्रैर्दिवि देवगणैर्यथा।।
दृषद्वती समाकीर्णा दर्शनीयोदका तथा ।। ६ ।।
बहुदा बहुसत्त्वाऽथ मेना च प्रलयक्षमा ।।
अनवच्छिन्नवाहा तु लिखितस्य च बाहुदा ।।७।।
धर्मप्रदा सेवकानां धूतपापा महानदी।।
गोमती गोकुलाकीर्णा गजेन्द्रगणगाहिता ।। ८ ।।
गन्धर्वगीतगंभीरा गणयक्षगणैर्युता ।।
कुहूकदम्बकादम्बकेकारवविनादिता ।। ९ ।।
कुमुदोत्पल कह्लारकुसुमैराकुलोदका ।।
देवदेवस्य या देवी दयिता शङ्करस्य च ।। 1.11.१० ।।
देविका सा पुरा राजन्देवलोकगतिप्रदा ।।
विस्तारितमहाकूला विषमद्वीप वीजिता ।। ११ ।।
विष्णुलोकप्रदा देवी वितस्ताघविनाशिनी ।।
चन्द्रभागा च चन्द्रांशुचारुशीतजलाविला ।। १२ ।।
चन्द्रलोकप्रदा स्नाने चामरत्वप्रदायिनी ।।
सरोजाकुलतीर्था च सरयूः सरितां वरा ।।१३ ।।
सततं सेविता सद्भिः सोमलोकमभीप्सुभिः ।।
इन्द्रेभसेविततटा इन्द्रलोक प्रदायिनी ।। १४ ।।
इन्दीवराकुलजला तथा देवी इरावती ।।
विशिष्टपाशविच्छेदे विपाशा कुशला तथा ।। १५ ।।
तथैव सर्वपापानां विपाककारिणी नृणाम् ।।
वशिष्ठविद्रुता देवी शतद्रुर्द्रुतगामिनी ।। १६ ।।
रौद्राणामपि सत्त्वानां रुद्रलोकप्रदा शिवा ।।
कृष्णेन कृष्णतोया च बाल्ये पीतपयोधरा ।। १७ ।।
यमस्वसा च यमुना याम्यदुःखविनाशिनी ।।
सप्तप्रकारा च नदी तथा देवी सरस्वती ।।१८ ।।
तस्याः सप्तसु भागेषु नामानि शृणु मे नृप ।।
सुप्रभा कातराक्षी च विशाला मानसह्रदा ।। १९ ।।
सरस्वत्योघनादा च सुवेणुर्विमलोदका ।।
पुष्करे नैमिषे चैव गयायां कोशलेषु च ।। 1.11.२० ।।
कुरुक्षेत्रे क्रमाज्ज्ञेया गङ्गाद्वारे हिमाचले ।।
नद्यस्तथैता हिमवत्प्रसूताः प्रधानभूताः कथिता नृवीर! ।।
उक्ताश्च नद्यश्च सहस्रशोऽन्याः सर्वाः पवित्रा ऋषिवर्यजुष्टाः ।। २१ ।।
वर्षस्य तस्यापि तथान्तरेऽस्मिन्सप्तप्रकारा च त्रिमार्गगापि ।।
द्वीपं प्रविष्टा भरतस्य राजन् भगीरथाराधितपद्मजोक्ता ।। २२ ।।
इति श्रीविष्णुधर्म्मोत्तरे प्रथमखण्डे मार्कण्डेवज्रसंवादे हिमवन्नदीवर्णनं नामैकादशोऽध्यायः ।। ११ ।।