शिवपुराणम्/संहिता ५ (उमासंहिता)/अध्यायः १६

विकिस्रोतः तः
← अध्यायः १५ शिवपुराणम्/संहिता ५ (उमासंहिता)
अध्यायः १६
वेदव्यासः
अध्यायः १७ →

सनत्कुमार उवाच।।
तेषां मूर्द्धोपरिष्टाद्वै नरकांस्ताञ्छृणुष्व च।।
मत्तो मुनिवरश्रेष्ठ पच्यंते यत्र पापिनः ।।१।।
रौरवश्शूकरो रोधस्तालो विवसनस्तथा ।।
महाज्वालस्तप्तकुंभो लवणोपि विलोहितः।।२।।
वैतरणी पूयवहा कृमिणः कृमिभोजनः ।।
असिपत्रवनं घोरं लालाभक्षश्च दारुणः ।। ३ ।।
तथा पूयवहः प्रायो बहिर्ज्वालो ह्यधश्शिराः ।।
संदंशः कालसूत्रश्च तमश्चावीचिरो धनः ।। ४ ।।
श्वभोजनोऽथ रुष्टश्च महारौरवशाल्मली ।।
इत्याद्या बहवस्तत्र नरका दुःखदायकाः ।। ५ ।।
पच्यंते तेषु पुरुषाः पापकर्मरतास्तु ये ।।
क्रमाद्वक्ष्ये तु तान् व्यास सावधानतया शृणु ।। ६ ।।
कूटसाक्ष्यं तु यो वक्ति विना विप्रान् सुरांश्च गाः ।।
सदाऽनृतं वदेद्यस्तु स नरो याति रौरवम्।। ७ ।।
भ्रूणहा स्वर्णहर्ता च गोरोधी विश्वघातकः ।।
सुरापो ब्रह्महंता च परद्रव्यापहारकः ।। ८ ।।
यस्तत्संगी स वै याति मृतो व्यास गुरोर्वधात् ।।
ततः कुंभे स्वसुर्मातुर्गोश्चैव दुहितुस्तथा ।। ९ ।।
साध्व्या विक्रयकृच्चाथ वार्द्धकी केशविक्रयी ।।
तप्तलोहेषु पच्यंते यश्च भक्तं परित्यजेत् ।। 5.16.१० ।।
अवमंता गुरूणां यः पश्चाद्भोक्ता नराधमः ।।
देवदूषयिता चैव देवविक्रयिकश्च यः ।। ११ ।।
अगम्यगामी यश्चांते याति सप्तबलं द्विज ।।
चौरो गोघ्नो हि पतितो मर्यादादूषकस्तथा ।। १२ ।।।
देवद्विजपितृद्वेष्टा रत्नदूषयिता च यः ।।
स याति कृमिभक्षं वै कृमीनत्ति दुरिष्टकृत् ।।१३।।
पितृदेवसुरान् यस्तु पर्यश्नाति नराधमः।।
लालाभक्षं स यात्यज्ञो यश्शस्त्रकूटकृन्नरः ।।१४।।
यश्चांत्यजेन संसेव्यो ह्यसद्ग्राही तु यो द्विजः ।।
अयाज्ययाजकश्चैव तथैवाभक्ष्य भक्षकः।। १५ ।।
रुधिरौघे पतंत्येते सोमविक्रयिणश्च ये।।
मधुहा ग्रामहा याति क्रूरां वैतरणीं नदीम् ।। १६ ।।
नवयौवनमत्ताश्च मर्यादाभेदिनश्च ये ।।
ते कृत्यं यांत्यशौचाश्च कुलकाजीविनश्च ये ।। १७ ।।
असिपत्रवनं याति वृक्षच्छेदी वृथैव यः।।
क्षुरभ्रका मृगव्याधा वह्निज्वाले पतंति ते ।। १८ ।।
भ्रष्टाचारो हि यो विप्रः क्षत्रियो वैश्य एव च ।।
यात्यंते द्विज तत्रैव यः श्वपाकेषु वह्निदः ।। १९ ।।
व्रतस्य लोपका ये च स्वाश्रमाद्विच्युताश्च ये।।
संदंशयातनामध्ये पतंति भृशदारुणे।।5.16.२०।।
वीर्यं स्वप्नेषु स्कंदेयुर्ये नरा ब्रह्मचारिणः।।
पुत्रा नाध्यापिता यैश्च ते पतंति श्वभोजने ।। २१ ।।
एते चान्ये च नरकाः शतशोऽथ सहस्रशः ।।
येषु दुष्कृतकर्माणः पच्यते यातनागताः ।। २२ ।।
तथैव पापान्येतानि तथान्यानि सहस्रशः ।।
भुज्यंते यानि पुरुषैर्नरकांतरगोचरैः ।।२३।।
वर्णाश्रमविरुद्धं च कर्म कुर्वंति ये नराः।।
कर्मणा मनसा वाचा निरये तु पतंति ते।।२४।।
अधश्शिरोभिर्दृश्यंते नारका दिवि दैवतैः।।
देवानधोमुखान्सर्वानधः पश्यंति नारकाः ।।२५।।
स्थावराः कृमिपाकाश्च पक्षिणः पशवो मृगाः ।।
धार्मिकास्त्रिदशास्तद्वन्मोक्षिणश्च यथाक्रमम्।।२६।।
यावंतो जंतवस्स्वर्गे तावंतो नरकौकसः ।।
पापकृद्याति नरकं प्रायश्चित्तपराङ्मुखः ।।२७।।
गुरूणि गुरुभिश्चैव लघूनि लघुभिस्तथा ।।
प्रायश्चित्तानि कालेय मनुस्स्वायम्भुवोऽब्रवीत्।।२८।।
यानि तेषामशेषाणां कर्मार्ण्युक्तानि तेषु वै।।
प्रायश्चित्तमशेषेण हरानुस्मरणं परम् ।।२९।।
प्रायश्चित्तं तु यस्यैव पापं पुंसः प्रजायते।।
कृते पापेऽनुतापोऽपि शिवसंस्मरणं परम्।।5.16.३०।।
माहेश्वरमवाप्नोति मध्याह्नादिषु संस्मरन्।।
प्रातर्निशि च संध्यायां क्षीणपापो भवेन्नरः।।३१।।
मुक्तिं प्रयाति स्वर्गं वा समस्तक्लेशसंक्षयम।।
शिवस्य स्मरणादेव तस्य शंभोरुमापतेः ।। ३२ ।।
पापन्तरायो विप्रेन्द्र जपहोमार्चनादि च ।।
भवत्येव न कुत्रापि त्रैलोक्ये मुनिसत्तम ।। ३३ ।।
महेश्वरे मतिर्यस्य जपहोमार्चनादिपु ।।
यत्पुण्यं तत्कृतं तेन देवेन्द्रत्वादिकं फलम् ।।३४।।
पुमान्न नरकं याति यः स्मरन्भक्तितो मुने ।।
अहर्निशं शिवं तस्मात्स क्षीणाशेषपातकः ।। ३५ ।।
नरकस्वर्गसंज्ञाये पापपुण्ये द्विजोत्तम ।।
ययोस्त्वेकं तु दुःखायान्यत्सुखायोद्भवाय च ।।३६।।
तदेव प्रीतये भूत्वा पुनर्दुःखाय जायते ।।
तत्स्याद्दुःखात्मकं नास्ति न च किंचित्सुखात्मकम् ।।३७।।
मनसः परिणामोऽयं सुखदुःखोपलक्षणः ।।
ज्ञानमेव परं ब्रह्म ज्ञानं तत्त्वाय कल्पते ।। ३८ ।।
ज्ञानात्मकमिदं विश्वं सकलं सचराचरम् ।।
परविज्ञानतः किंचिद्विद्यते न परं मुने ।। ३९ ।।
एवमेतन्मयाख्यातं सर्वं नरकमण्डलम् ।।
अत ऊर्ध्वं प्रवक्ष्यामि सांप्रतं मंडलं भुवः ।।5.16.४०।।
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां ब्रह्माण्डवर्णने नरकोद्धारवर्णनं नाम षोडशोऽध्यायः ।। १६ ।।