पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/विषयानुक्रमणिका

विकिस्रोतः तः

।। अथ तृतीयस्वर्गखंडस्थविषयानुक्रमणिका प्रारंभः ।।

१- नैमिषारण्यवासिशौनकादिमुनीन्प्रति सूतमहर्षिणाऽऽगत्याऽऽदिखंडापरपर्याय स्व- र्गखंडकथनारंभवर्णनम्। ३१ ।।

२--अव्याकृतब्रह्मणः सकाशात्सिसृक्षासमये महाभूतादिब्रह्मांडोत्पत्तिवर्णनम्। श्लो० ३४ ।।

३- द्वीपभूविभागवर्णने सुदर्शनद्वीपवर्णनम्, तत्र मेरुपर्वतपरिसरप्रांतवर्णनपुरःसरं दक्षिणप्रदेशवर्त्तिसमीपस्थद्वीपखंडवर्षविभागवर्णनम्। श्लो० ७५ ।।

४-- मेरुपर्वतस्योत्तरप्रदेशवर्णनम्। श्लो० २६ ।।

५-- मेरुपर्वतस्य दक्षिणप्रदेशवर्णनम्। श्लो० १९ ।।

६- विस्तरेण भारतवर्षवर्णनम्, तत्र भारतवर्षस्थकुलपर्वतमहानदीदेशवर्णनम्। श्लो० ६५ ।।

७- भारतवर्षस्थकालनिर्णयपुरःसरं लोकस्थितिवर्णनम्। श्लो० १५ ।।

८- जंबूद्वीपविष्कभपरिमाणम्, शाकद्वीपवर्णनम्। श्लो० ३९ ।।

९-- घृततोयसमुद्रप्रभृतिसर्वावशिष्टद्वीपविभागवर्णनम्। श्लो० ४१ ।।

१०-- पृथिवीस्थतीर्थवर्णनम्, तत्र नारदयुधिष्ठिरसंवादे नारदेन तीर्थमाहात्म्यविषये गंगाद्वारे दिलीपस्य वसिष्ठेन सह समागमकथनम्। श्लो० २२ ।।

११-- वसिष्ठदिलीपसंवादे वसिष्ठेन दिलीपं प्रति पुष्करतीर्थमाहात्म्यकथनम्। श्लो० ३०।।

१२- जंबुमार्ग दुलिकाश्रमागस्त्याश्रम कन्याश्रम धर्मारण्य ययातिपत्तन महाकाल कोटि- तीर्थ भद्रवटतीर्थ नर्मदातीर्थानां माहात्म्यकथनम्। श्लो० १३ ।।

१३- नर्मदातीर्थमाहात्म्यविजिज्ञासया युधिष्ठिरप्रश्रोत्तरं नारदेन सविस्तरं तन्मा- हात्म्यवर्णनम्, तत्रामरकंटके जनेश्वर रुद्रकोटि महेश्वरमाहात्म्यवर्णनम्, क्षेत्रपा- लमाहात्म्यम्, रुद्रकोटौ जालेश्वरमहिमा, नर्मदादक्षिणतीरवर्णनम्, तत्र कपिला- विशल्यकरणा माहात्म्यम्। श्लो० ५४ ।।

१४ ज्वालेश्वरतीर्थोत्पत्तिवर्णनम्., तत्र बाणभयत्रस्तमहर्षिप्रार्थनया महादेवेन नारदस्य त्रिपुरं प्रति प्रेषणम्, नारदेन त्रिपुरे बाणासुरं प्रति गत्वानौपम्याख्याया बाणपत्न्या व्रतदानोपदेशेन मनो हृत्वा स्वस्थानं प्रति गमनम्। श्लो० ३७

१५ हरस्य प्रेरणया वह्निना त्रिपुररदहनम् , बाणासुरेण शिवस्तोत्रकरणोत्तरं शंक- रेण बाणासुराय वरप्रदानम् , दग्धयोः पुरयोर्मध्यादेकस्य पुरस्य श्रीशैले पातनम्, द्वितीयस्यामरकंटके पातनम्, अमरकंटकपतितपुराज्ज्वालेश्वरोत्पत्तिः, तन्माहात्म्यं च। श्लो० ८२ ।।

१ ६-- कावेरीनर्मदासंगममाहात्म्यवर्णनम्, तत्र कुबेराख्यानम्। श्लो० १९।।

१७-- नर्मदोत्तरतीरस्थपत्रेश्वरतीर्थमाहात्म्यम, गर्जन मेघराव ब्रह्मावर्त्तांगारेश्वर कपिलातीर्थ कांचीतीर्थ कुंडलेश्वर पिप्पलेश्वर विमलेश्वर पुष्करिणीमाहात्म्यपूर्वक नर्म- दास्तोत्रकथनम्। श्लो० २२ ।।

१८-- शूलभेदतीर्थ भीमेश्वरतीर्थादित्येश्वर मल्लिकेश्वर वरुणेश्वर नीराजेश्वर कोदितीर्था गस्त्येश्वर रविस्तव शक्रतीर्थर्षितीर्थ नारदतीर्थ देवतीर्थामरकंटकतीर्थ वामनेश्वर द्वितीयर्षितीर्थ वटेश्वर भीमेश्वर वारणेश्वर सोमतीर्थ पिंगलेश्वर सुरभिकेश्वर नारकेश्वर कोटिकेश्वर गंगावतरण नंदितीर्थ द्वीपेश्वर व्यासतीर्थैरंडीतीर्थेक्षुनदीसंगमतीर्थ स्कंदतीर्थांगिरसतीर्थ लांगलतीर्थ वटेश्वर संगमेश्वर भद्रतीर्थांगारेश्वर योनिसंगम पांडवेश्वर कंबोतिकेश्वर चन्द्रभागा शक्रतीर्थ ब्रह्मावर्ततीर्थ कपिलतीर्थ नर्मदेश्वरतीर्थादित्यायतनतीर्थ मासेश्वर नागेश्वर तपोवन कुबेरभवन कालेश्वरतीर्थ मरुत्तालय नारदतीर्थाहल्यातीर्थ सोमतीर्थ स्तंभतीर्थ योधिनीपुरस्थ विष्णुतीर्थ तापसेश्वरामोहकतीर्थ सिद्धेश्वर गणपतिलिंग जनार्दन कामतीर्थांधोनतीर्थ सिद्धेश्वर क्षेत्रपाल दंडपाल कुसुमेश्वर माहात्म्यवर्णनम्। श्लो० १२२ ।।

१९- भार्गवेश्वरतीर्थमाहात्म्यम्, शुक्लतीर्थोत्पत्तिवृत्तातमाहाम्यवर्णनम् । श्लो० ३६ ।।

२०-- नरकतीर्थास्थिविलयतीर्थ गोतीर्थ कपिलातीर्थर्षितीर्थ गंगावदनतीर्थ गंगाराह्वर्कसंगम दशाश्वमेधिकतीर्थमाहात्म्यवर्णनम, रुद्रवेदीतीर्थोत्पत्तिविषये भृगुकृतशिवस्तोत्रवर्णनम्, भ्रुगुक्षेत्रमाहात्म्यम्, नर्मदास्थित वृषतीर्थमाहात्म्यम्, गौतमे- श्वरतीर्थ धौतपापतीर्थैरण्डीतीर्थ हिरण्यद्वीपतीर्थ कनखलतीर्थेशतीर्थ वाराहतीर्थ सोमतीर्थ द्वीपेश्वर रुद्रकन्या देवतीर्थ शिखितीर्थ भृगुतीर्थ माहात्म्यवर्णनम्। श्लो० ८२ ।।

२१-- विहगेश्वरतीर्थ नर्मदेश्वराश्वतीर्थ पितामहतीर्थ सावित्रीतीर्थ मनोहरतीर्थ मानसतीर्थ क्रतुतीर्थ त्रिदशद्योति दशकन्यातीर्थ स्वर्गबिन्दुतीर्थाप्सरेश नरकतीर्थ भारभृतती र्थाटवीतीर्थ शृंगतीर्थैरण्डीनर्मदासंगमतीर्थ नर्मदोदधिसंगमवर्तिजमदग्नितीर्थ विमलेश्वर केशिनीतीर्थ सागरेश्वरमाहात्म्यवर्णनम्। श्लो० ५२ ।।

२२-- नर्मदामाहात्म्यवर्णने प्रमोहिन्यादिगंधर्वकन्यानामितिहासवर्णनम्, तत्र तासां गीरीसमाराधनायाच्छोदसरोवरं गत्वा गौरीमभ्यर्च्य स्नानार्थमागतस्य मुनिपुत्रस्य वीक्षणम, तं दृष्ट्वा तासां कामावस्थावर्णनम्, तस्य मुनिपुत्रस्य स्वाश्रमग मनानंतरं तासां विक्लवावस्थावर्णनम्, द्वितीयदिवसे पुनस्तस्मिन्सरोवरे तेन मुनिसूनुना सह तासां संगमे संवादे च गंधर्वकन्याभिस्तदंगवेष्टनम्, तत्कृत्यक्रुद्धेन मुनिपुत्रेण गंधर्वकन्यानां पिशाचत्वशापदानम्, ताभिश्च तस्य पिशाचत्वशापदानम्, तासां तस्य च पिशाचरूपेणावस्थानम्। श्लो० १०८ ।।

२३-- यदृच्छागतलोमशमुनिना सह पिशाचीगणसहितस्य पिशाचस्य तस्य द्विजपु- त्रस्य संवादः, लोमशेन नर्मदास्नानेन तस्य तासां च पैशाच्यान्मोचनम्। श्लो० ३४।।

२४-- अन्यतीर्थमाहात्म्यवर्णनम्, तत्र दक्षिणसिंधु चर्मण्वत्यर्बुदाचल पिंगातीर्थ सरस्व- तीसागरसंगमतीर्थ वरदानतीर्थ द्वारवती पिंडारक सिंधुसागरसंगम शंकुकर्णेश्वर तिमि- तीर्थ वसुधारा सिंधूत्तम वसुतीर्थ ब्रह्मतुंग कुमारीतीर्थ शक्रतीर्थ रेणुकातीर्थ पंचनद भीमास्थान गिरिकुंज विमलतीर्थ माहात्म्यवर्णनम्। श्लो० ३८ ।।

२५-- काश्मीरस्थ तक्षकनागभवन वितस्तातीर्थ मलदरुद्रास्पदतीर्थ मणिमत्तीर्थ देविका- तीर्थ कामाख्यतीर्थ यजनयाजनब्रह्मबालकतीर्थ दीर्घसत्रविनाशनतीर्थ चमसोद्भेद शिवोद्भेद नागोद्भेद शशयान कुमारकोटि रुद्रकोटि सरस्वतीसंगमतीर्थमाहात्म्यव- र्णनम। श्लो० ३९ ।।

२६-- कुरुक्षेत्र मत्तर्णक पारिप्लवतीर्थ शाकिनीतीर्थ सर्पनीवी पंचनद कोटितीर्थाश्विनीतीर्थ वाराहतीर्थ जयिनीस्थसोमतीर्थैकहंसतीर्थ मुंजावट जयानदी रामह्रद वंशमूलतीर्थ लोकोद्धारतीर्थ श्रीतीर्थ कपिलातीर्थ गोभवनतीर्थ गंगातीर्थ कवितीर्थ लवर्णकद्वारपाल- ब्रह्मावर्तसुतीर्थक काशीश्वरतीर्थ मातृतीर्थ शीतवनस्नान लोकार्तितीर्थ स्वर्णलोमापन- यनतीर्थ दशाश्वमेधिकतीर्थ मानुषतीर्थ ब्रह्मानुस्वरतीर्थ सप्तर्षिकुंड कपिलकेदारकपिष्ठलकेदारसर्वकतीर्थ रुद्रकोटिकूपह्रदेलास्पदतीर्थ कलशीतीर्थ रामजन्मतीर्थ पुंडरीकतीर्थ त्रिविष्टपतीर्थ फलकीवन दृषत्पान सर्वदेवतीर्थ पाणिख्यातमिश्रकतीर्थ व्यासवन मनोजवतीर्थ मधुवनी कौशिकीदृषद्वतीसंगम व्यासस्थल्यृणांतकूप वेदीतीर्थाहःसुदिनतीर्थ मृगधूम रुद्रपद शूलपाणि महेश्वरकोटितीर्थ वामनकतीर्थ विष्णुपदपवनह्रदामरह्रद शालिसूर्यसरस्वतीस्थ श्रीकुंजतीर्थ नैमिषिकुंजमाहात्म्यवर्णनम्। श्लो० १०६ ।।

२७-- कन्यातीर्थ सामतीर्थ सप्तसारस्वततीर्थौशनसतीर्थ कपालमोचनतीर्थाग्नितीर्थ वि- श्वामित्रतीर्थ पृथूदकतीर्थ मधुस्रवतीर्थ सरस्वत्यरुणासंगमावकीर्णतीर्थ शतसहस्रक- तीर्थ साहस्रकतीर्थ रेणुकातीर्थ विमोचनतीर्थ पंचवट तैजसवारुणतीर्थ कुरुतीर्थ स्वर्गद्वा- रनरकरुद्र्वेदीतीर्थास्थिपुरस्थ गंगाह्रदतीर्थ स्थाणुवट बदरीवन वसिष्ठाश्रमेंद्रमार्गादित्याश्रम सोमतीर्थ दधीचतीर्थ कन्याश्रम संनिहितीतीर्थ मचक्रुकद्वारपालमाहात्म्य- वर्णनम् , कुरुक्षेत्रसीमावर्णनं च। श्लो० ९६ ।।

२८-- धर्मतीर्थ कलापवन सौगंधिकवनेशानाध्युषिततीर्थ सुगंधाशतकुंभा पंचयज्ञ त्रिशू- लपात्र तीर्थराजगृह शाकंभरीदेवी सुवर्णतीर्थ धूमावतीधरातीर्थ गंगाद्वार सप्तगंग त्रिगंग शक्रावर्त कनखल कपिलावट नागराजतीर्थ कपिलतीर्थ शंतनुस्थापितललितकातीर्थ माहात्म्यवर्णनम्। श्लो० ३४ ।। २९- यमुनातीर्थस्नानमाहात्म्यवर्णनम्। श्लो० ५१ ।।

३०-- यमुनातीर्थमाहात्म्यवर्णने हेमकुंडलवैश्यपुत्रयोः श्रीकुंडलविकुंडलयोरितिहास- वर्णनम्, तत्र तयोरुन्मार्गगामिनोर्मरणानंतरमेकस्य नरकाज्ञापरस्य स्वर्गाज्ञा कथ- नम्। श्लो० ४१ ।।

३१-- विकुंडलपृष्टेन देवदूतेन विकुण्डलस्य पूर्वजन्मवृत्तांतवर्णनम्, यमलोकाप्रापका- नेकसत्कर्मकथनम् विकुंडलेन भ्रातुः श्रीकुंडलस्य नरकान्मुक्तिकामनया पृष्टे सति देवदूतेन तं प्रति स्वकीयातीताष्टप्रजन्मकृत पुण्यदानोपदेशे तज्जन्मवृत्तांतवर्णनम्, विकुंडलस्य श्रीकुंडलं सुकृतदानेन संतार्य तेन सह स्वर्गेगमनम्। श्लो० २१० ।।

३२-- सुगंधतीर्थ रुद्रावर्ततीर्थ गंगासरस्वतीसंगम कर्णह्रद कुब्जाम्रकारुंधतीवट सामुद्र- क ब्रह्मावर्त यमुनाप्रभव दर्वीसंक्रमणतीर्थ सिंधुप्रभव देवीतीर्थर्षिकुल्या वरिप्रमोक्षविद्यातीर्थ माहेश्वरतीर्थ वेतसिकासुंदरिकातीर्थ ब्राह्मणिकातीर्थ नैमिषतीर्थ गंगोद्भेदसरस्वती बाहुदा रजनी विमलाशोक गोप्रतार सरयू गोमतीस्थ रामतीर्थ शतसाहस्रकतीर्थोर्ध्वस्था- नकोटितीर्थ कपिलाह्रद मार्कण्डेयतीर्थ गोमतीगंगासंगम माहात्म्यम्। श्लो० ४४ ।।

३३-- विस्तरेण वाराणसीमाहात्म्यवर्णनम्, तत्र मेरुशृंगे देवीपृष्टेन महादेवेन वाराण- सीक्षेत्रमाहात्म्यकथनम्। श्लो० ६५ ।।

३४- वाराणसीस्थानां विमलोंकार पंचायतन मत्स्योदरीतटस्थोंकारेश्वर कृत्तिवासेश्वर मध्यमेश्वर विश्वेश्वरोंकारेश्वर कंदर्पेश्वराणां माहात्म्यवर्णनम्। श्लो० २५ ।।

३५-- वाराणसीस्थ कपर्दीश्वर पिशाचमोचनतीर्थमाहात्म्यकथनम्। श्लो० ५० ।।

३६- वाराणसीस्थ मध्यमेश्वरमाहात्म्यम्। श्लो० १३ ।।

३७- वाराणसीस्थ प्रयागतीर्थ विश्वरूपतीर्थ तालतीर्थकाशतीर्थार्षभतीर्थ सुनीलतीर्थ गौरीतीर्थ प्राजापत्यतीर्थ स्वर्गद्वारतीर्थ जंवुकेश्वर धर्मतीर्थ गयातीर्थ महानदीतीर्थ नाराय- णतीर्थ वायुतीर्थ ज्ञानतीर्थ वाराहतीर्थ यमतीर्थ संमूर्तिकतीर्थाग्नितीर्थ कलशेश्वर नागती- र्थ कापिल सोमेश ब्रह्मतीर्थ भूतेश्वर धर्मसमुद्भवतीर्थ गंधर्वतीर्थ वाह्नितीर्थ दौर्वासिकतीर्थ व्योमतीर्थ चंद्रतीर्थ चितांगदेश्वरतीर्थ विद्याधरेश्वरतीर्थ केदारतीर्थोग्रतीर्थ कालंजरतीर्थ सारस्वत प्रभास रुद्रकर्णह्रद कोकिलमहालयतीर्थ हिरण्यगर्भतीर्थ गोप्रेक्षतीर्थोपशांतेश्वर व्याघ्रेश्वर त्रिलोचनतीर्थ लोलार्कोत्तरतीर्थ कपालमोचनतीर्थ शुक्रेश्वरतीर्थ मा- हात्म्यवर्णनम्। श्लो० १९ ।।

३८-- गयातीर्थाक्षयवट ब्रह्मारण्यस्थ ब्रह्मसरोवर ब्रह्मयूप धेनुकतीर्थ गृध्रवटोद्यत्पदसावित्रपद योनिद्वार फल्गुतीर्थ धर्मपृष्ठ ब्रह्मतीर्थ राजगृह यक्षिणीतीर्थ मणिनागतीर्थ गौतमवनाहल्याहद श्रीतीर्थ जनककूप विनाशनतीर्थ गंडकीतीर्थ ध्रुवतपोवन कर्मदानदी विशा- लानदी माहेश्वरीधारा माहेशपदतीर्थ कोटिनारायण शालग्रामस्थान वटेश्वरपुर वामनभरताश्रम कौशिकीनदी चंपकारण्य गोविंदतीर्थ कन्यावसथ निष्ठावासतीर्थ वसिष्ठाश्रम देवकूट कौशिकह्रद वीराश्रमस्थकुमारनंदिनीकूप कालिकाकौशिक्यरुणासंगमोर्वशी तीर्थ कुंभकर्णाश्रम कोकामुखर्षभद्वीपौद्यानकतीर्थ ब्रह्मतीर्थ चंपातीर्थ दंडार्पणतीर्थ ला- विढिकातीर्थ माहात्म्यवर्णनम्। श्लो० ७३ ।।

३९- संध्यातीर्थ विद्यातीर्थ लोहित्यतीर्थ करतोयानदी गंगासागरसंगम गंगाद्वीप वैतरणीनदी विरजतीर्थ शोणज्योति रथ्यासंगम शोणनर्मदासंगमर्षभतीर्थ कोशलास्थकालतीर्थपुष्पवतीबदरिकातीर्थ महेंद्राचलस्थरामतीर्थ मतंगकेदारश्रीपर्वत तत्रत्य देवह्रदर्षभपर्वत कावेरीसमुद्रतीरस्थ कन्यातीर्थ गोकर्णतीर्थ गायत्रीस्थान संवर्तवापी वेणानदी गोदावरीनदी वेणासंगम वरदासंगम ब्रह्मस्थूणा कुब्जावन कृष्णावेणासंगमोद्भूत देवेह्रद जातिमात्रह्रद शरभंगाश्रम शूर्पारकरामतीर्थ सप्तगोदावरी देवपथ तुंगकारण्य मेधावन कालंजर चित्रकूटस्थ मंदाकिनी गुहस्थान कोटितीर्थ यशःस्थानस्थचतुःसमुद्रकूप शृंगवेरपुर मुंजवट प्रयागत्रिवेणीसंगम भोगावतीनाम वासुकितीर्थ हंसप्रपतन दशाश्वमेधिक गंगामाहात्म्यवर्णनानतरं वसिष्ठस्यांतर्धानवर्णनम्, नारदस्य युधिष्ठिरं प्रति तीर्थमाहात्म्यं कथयित्वांतर्धानवर्णनम्,युधिष्ठिरस्य महर्षिभिः सह तीर्थयात्राकरणम् श्लो० १२७ ।।

४०-- प्रयागस्य विशेषमाहात्म्यजिज्ञासया शौनकादिप्रश्ने सूतेन धर्ममार्कंडेयसं- वादवर्णनम्। श्लो० ४० ।।

४१-- प्रयागक्षेत्रसीमादिमाहात्म्यकथनम्। श्लो० २२ ।।

४२-- प्रयागतीर्थे मरणदानादिमहिमा। श्लो० २४ ।।

४३-- तीर्थयात्राविधिपूर्वक प्रयागस्थतत्तत्स्थलमाहात्म्यवर्णनम्, तत्र वटमूले गंगायमु- नासंगमे प्राणत्यागमाहात्म्यम्, कंबलाश्वतरनाग सामुद्रतीर्थ प्रतिष्ठान हंसप्रपतन- तीर्थोर्वशीपुलिन कोटितीर्थ भोगवती दशाश्वमेधिकतीर्थ गंगामाहात्म्यवर्णनम्। श्लो० ५७ ।।

४४-- प्रयागस्थ मानसतीर्थर्णमोचनतीर्थ माहात्म्यम्। श्लो० २२ ।।

४५- प्रयागस्थ गंगायमुनयोर्माहात्म्यम्। श्लो० ३६ ।।

४६- प्रयागस्य पूज्यत्वकथनम्। श्लो० ।। २६ ।।

४७-- सर्वतीर्थेभ्यः प्रयागस्याधिक्यवर्णनम्। श्लो० २० ।।

४८-- प्रयागस्य प्रजापतितीर्थत्वकथनम् श्लो० १५ ।।

४९- युधिष्ठिरेण मार्कंडेयाय महादानदानम् , मार्कण्डेयस्य स्वाश्रमंप्रति गमनम्, वासुदेवेन प्रयागमाहात्म्यानुमोदनम्। श्लो० १७ ।।

५०-- विप्णुभक्तिप्रशंसनम्। श्लो० ।। ३९ ।।

५१-- कर्मयोगवर्णने वर्णाश्रमसामान्यधर्मकथनम्

५२-- कर्तव्यनिषिद्धकर्मकथनम्। श्लो० ४७ ।।

५ ३-- ब्रह्मचारिधर्मकथनम्। श्लो० ९० ।।

५४-- गृहस्थधर्मकथनम्। श्लो० ४० ।।

५५-- गृहस्थाचारनीतिवर्णनम्। श्लो० ९४ ।।

५६-- भक्ष्याभक्ष्यनिर्णयः। श्लो० ४६ ।।

५७-- दानधर्मवर्णनम्, विविधदानमाहात्म्यकथनम्। श्लो० ७८ ।।

५८-- वानप्रस्थाश्रमाचारधर्मकथनम्। श्लो० ३६ ।।

५९-- यतिधर्मकथनम्। श्लो० ३१ ।।

६०-- यतिनियमविधानकथनम्। श्लो० ४३ ।।

६ १-- सर्वधर्मभ्योऽपि संसारदुःखकथनपूर्वकं विष्णुभक्तेराधिक्यवर्णनम्। श्लो० १०३ ।।

६२-- पाद्मपुराणमाहात्म्यवर्णनम्। श्लो० २५ ।।

इति स्वर्गखंडानुक्रमणिका संपूर्णा ।। ३ ।।