पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२x३(३^२+२)(३^२+३)=३x२०x१२=१o,ज्ये={ज्ये+२} {(ज्ये^२+१)(ज्ये+३)-१}={३^२+२} {(ज्ये^२+)(३^२+३)-१}=११x२६=६४६,एवं रुपक्षेप मे कनिष्ट और ज्येष्ट साषन कर भावना से कनिष्ट की भनन्तता करनी चाहिये| एत्रं द्वितीय प्रष्न मे २३ य^२ - २७ यह् वर्गम् हे, " इष्टम् ह्रस्वम् तस्य वर्गः" इत्यादि से क=१, ज्ये=४, के=३, तथा क=१, ज्ये=२, क्षे=-६ इन् दोनो की समास भावन से क=६, ज्ये=२१, क्षे=-२७ यहा भी रूपक्षेपीय कनिष्टा भ्रोरा ज्येष्टा से भावना द्वारा कनिष्टा भ्रोर ज्येष्टा की प्रनन्तता करनी चाहिये यहां भ्रविमास शोष प्रमाणा=६=य, क्रुष्ट ||एo||

                  इदानीमन्यप्रष्नद्वयमाह् | 
          इन्द्रविलिप्ता शोषं सप्तवश मुखं त्रयोदषा मुखं चापि |
          पृथगेकयुतं यमं कुर्वन्नावत्सराधु मखकः ||

सु.भा.- स्पष्टाथेमू | ष्रुथ्र ७१ सूथ्रतः | गु=१७ | गु=१३, ततो विलिप्तशेषम् = १५ | वि.भा. - चन्द्रस्य विलिप्ताशोषं पृथक् सप्तदशगुरिथं, थयोदशरिथं च एकयुतं वर्गं आवत्सरात् कुर्वन् स गएको स्तीति| अत्र मुएक=गु=१७| गुएक:==गु=१३ तदा "गुएकयुतिरिष्टगुरिता गुराकान्तरवर्यभाजिते" त्याध्याचार्योक्तुत्रेए चिमिप्ताषोषम् = १४