पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वर्गप्रकृतिः

                        अत्रोपपत्तिः    

सूत्रोक्स्त्या प्र क+क्षे = ज्ये, ज्ये - प्र क = क्षे । एवमेव ज्ये - प्र क = क्षे प्रनयोर्घातः क्षे = ज्ये इति धनमृरगमृरग धनं च क्रियते तदा ज्ये ज्ये २ प्र क क ज्ये ज्ये + प्र क क + २ प्र क क ज्ये ज्ये-ज्ये प्र क - ज्ये = (ज्ये + प्र क क) -- प्र {(ज्ये क + ज्ये क)} पक्षान्तारेग प्र {( ज्ये क + ज्ये क)} + क्षे क्षे = (ज्ये ज्ये + प्र क क) प्रतः क्षेपघाते क्षेपे ज्ये क + ज्ये क इदं कनिष्ठं, ज्ये ज्ये + प्र क क इदं ज्येष्ठं भवितुमर्हतीति । एतावताचार्योत्तमुपपन्नम् । सिध्दान्तशेखरे " कृतेर्गुरगोः यः पकृतिर्हि प्रोत्ता क्षिप्तिस्तथैवर्राघनात्मिकास्यात् । रूपं कनीयः पदमस्य वर्गे हते प्रकृत्या वियुते युते वा । क्षिप्यत्या पदं यच्च बृहत्यदं तत् ताभ्यां पदे भावनया त्वनन्ते " क्ष्री पत्युक्तमिदमाचार्योक्तानुरूपमेव । भावना विधिश्च ।

           वज्राभ्यासॉ ह्रस्वज्येष्ठकयोस्तद्यतिर्भवेगदध्रस्वम् ।
           लघुघातः प्रकृतिहतो ज्येष्ठवधेनान्वितो ज्येष्ठम् ॥
           क्षिप्त्योर्घातः क्षेपः स्याद्वजाभ्यासयोर्विशेषो वा ।
           तद्विवरंज्यष्ठपदं क्षेपः क्षिप्त्योः प्रजायते घातः ।
           ईप्सितवर्गेरग हृतःक्षे पः पदे तदेष्टाप्ते ॥

बीजगरिगते " इष्टं ह्रस्वं त्स्य वर्गः प्रकत्या क्षुण्ररगे युक्तो वर्गितो वा सयेन । मूलं दद्यात् क्षेपकं तं घनरग मूलं तत्र ज्येष्ठक्षेपकान्नयस्य तेषां तानन्यान् वाघो निवेश्य क्रमेरग । साध्यान्येभ्यो भावनाभिर्बहूनि मलान्येषां भावना प्रोच्यतेतः ॥ वज्राभ्यासॉ ज्येष्ठालघ्वोस्तदैक्यं ह्रस्वं लघ्वोराहतिश्च प्रकृत्या । क्षुण्रगा ज्येष्ठाभ्यासयुग् ज्येष्ठमूलं तत्राभ्यासः क्षेपयोः क्षेपकःस्यात् " भास्करोक्तमिदं सर्वमाचार्योक्तानुरूपमेवास्तीति ॥

              भब वर्ग प्र्कृति भाराम्म किया जाता है ।