पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/२३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ftrsra ^ '^rrfri fegsrfa - fafersreaf fonwr i tmf%' ??rcr ^rfa <p*j <T3*rf??T Tf^srf %f?cf I vRi^H'Wt: Flirts ^ferni-nre <r>ct "Tttjet ^www H^Pd I /?• 57T — t^TTO STfffcf $f *fh?raW 'TWf^f I s i Rim: (TO^dWi:) ft^RSJFSTTOT^ -#T I ffism f&RIT SRE?TT: ?T^TT%: I g^rt regq%r ^xf <raretfrr 3° kh «i 4 t1 faft^tr^ i fTTft^r^r- ^ ^ wM^ti i^HaU^frf (wrrwrw) for ftre^ i tt^ ^rtcwr- %WT: "T^T% <T3T *4HI^ : fkdrtlfolKf Tf% ^ q^TT>T, 5T?ft W^Rf


एवं तुलादि ( दक्षिरगगोलीय ) छाः राशियों की क्रान्तियों के लम्बांशाविक होने के काररग उन राशियों में स्थित सूर्यं को दैत्य लोग सर्वदा देखते है, सिद्धान्त शिरोम में 'लम्बाधिका क्रान्तिरुदक् ' इत्यादि संस्क्रुतोपपन्ति में लिखत भास्करोक्त्त श्लोक से यह स्पष्ट है । सूर्यं सिद्धान्त में ' देवासुरा विषुवति क्षितिजस्थं दिवाकरम् । पश्यन्ति ' इससे सूर्याश पुरुष आचार्योक्त के सद्दश ही कहा है इति ॥ ७ ॥

                                                       इदानीं देवदैत्ययोः पित्रुमानवयोश्च दिनप्रमारगमाह् ।
                                                       पश्यन्ति देवदैत्या रविवर्षार्वमुदितं सकृत् सूर्यम् ।
                                                       शशिगाः  शशिमासाधं पितरो भूस्था नराः स्वदिनम् ॥ 

सु. भा ‌--- देवदैत्याः सकृदुदित्ं सूयं रविवर्षाधं सौरवर्षदलपर्यन्तं शशिगाः शशिपृष्ठस्थाः पितरश्चा शशिमासारधं पर्यन्तं भूस्था नराश्च स्वदिनं स्वदिनमानपर्यन्तं पश्यन्ति । श्रत्रपपत्तिः । भास्करगोलाध्यायतः स्फुटा ॥ ८ ॥ वि. भा. ---- देवा दैत्याश्रान्द्र्मासार्ध रविं पश्यन्ति । पृथिव्यां स्थिता मनुष्याः स्वदिनमानपर्यन्तं रविं पश्यन्तीति। पितृभि


                                                                            त्र्व्यत्रोपपत्तिः ।

उत्तरध्रुवो देवानां खस्वस्तिकम् । दक्षिरगध्रुवश्च दैत्यानां खस्वस्तिकम् । ध्रुवाभ्यां नवत्यंशोन यद्व त्त्ं तन्नडीवृत्तं देवदानवयोः क्षितिजवृत्तम् । नाङीवृत्तक्रान्तिवृत्तयोः सम्पाते सायनमेषादौ सायनमेषादो सायनतुलादौ च रविदर्शनानन्तरं पुनस्तत्सायनमेषादो सायनतुलादौ च रविदर्शनं यावता कालेन भवेत् स रवेरेकभगरगः ( सायनरविभरगः ) देवदैत्ययारहोरात्रप्रमारगं भवति, परन्त्वेकसायनभगरगभोगः सौरवर्षमतो देवदैत्ययोः सायनसौरवर्षाधं ( षण्मासप्रमारगं ) दिनं सिद्धम् । परन्तु देवदैत्ययोर्दिनरात्री विलोमेन भवतोsर्थाद्यदा मेषदावुदितं रविं प्रतिदिनं क्षितिजोपरिगतं देवाः पश्यन्ति तदा देवानामधः स्थितत्वाद्दैत्यस्तं रविं न पश्यन्ति, श्रतो यदा देवानां दिनं तदा दैत्यानां रात्रिः , यदा देवानां रात्रिस्तदा दैत्यानां दिनमिति। सिद्धान्तशेखरे " सकृदुदगतो दिनकरः सुरासुरैरपि वत्सरार्धँअवलोक्चले स्फुटम्। पितृभिश्र्च मासदलमिन्दुगोलगैर्द्युदलं महीतलगतैश्र्च मानवैः " श्रीपतिनाsनेनाक्षररश श्र्पाचार्योत्का नुरूपमेव कथितम् । श्र्पस्योपपत्तिर्दिनरात्रिस्वरूपे च सिद्धान्तशिरोमरगौ ।


                                                  "विषुवदवृत्तं द्दुसदां क्षितिजत्वमितं तथा च दैत्यानाम् ।
                                                    उत्तरयाम्यौ क्रमशो मूर्र्ध्वोर्ध्वगतौ ध्रवौ यतस्तेषाम् ॥