पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/२३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलाध्यायः १३२९ सव्यगत रवि को देवता लोग देखते हैं और दैत्य लोग अपसव्यगत देखते हैं । निरक्ष देश वासियों के नाडीवृत्त पूर्वापर वृत हैं इसलिए वे लोग तब (सायन मेषादिस्थित सूर्य को और गायन तुलादि स्थित सूर्य को पूर्वापर वृत्तगत देखते हैं इति ॥। ६॥ इदानीं देवदैत्ययोराशिसंस्थानमाह । सौम्यमपमण्डलार्ध मेषाद्य सव्यगं सदा देवाः । पश्यन्ति तुलाद्यघं दक्षिणमपसव्यगं दैत्याः ॥७॥ सु. भा.- देवः सदा मेषाचं सौम्यमुत्तरं क्रान्तिमण्डलार्ध सव्यगं दैत्याश्च तुलादिक्रान्तिमण्डलाधं दक्षिणमपसव्यगं पश्यन्ति । अत्रोपपत्तिः । गोलसंस्थानेन ‘लम्बाधिका क्रान्तिरुदक् च यावद्'-इत्यादि भास्करवि घिना स्फुटा ।।७। वि. आ-देवाः सर्वदा मेषाद्यमुत्तरं कान्तिवृत्ताख़सव्यगं पश्यन्ति । दैत्याः तुलादिक्रान्तिवृत्ताधं दक्षिणं (अपसव्यगं) पश्यन्तीति । मेरो कुमेरौ चाक्षांशा नवतिः==९०, अतो लम्बांशाः =०, तेनमेषादिषण्ण राशीनां क्रान्तेर्लम्बांशाधिकत्वात्तदहोरात्रवृत्तानां तत्क्षितिजोध्वगतत्वाच्च तत्र स्थितं रैव देवाः सर्वदा पश्यन्ति । एवमेव तुलादिषण्णां राशीनां क्रान्तेरपि लम्बांशाधिकत्वात्तदहोरात्रवृत्तानां तक्षितिजोर्वगतत्वात्तेषु राशिषु स्थितं सूर्ये सर्वदा दैत्यः पश्यन्त्येव । दिनरात्रिसम्बन्धे सिद्धान्तशिरोमणौ ‘लम्बाचिका क्रान्तिरुदक् च यावत्तावद्दिनं संततमेव तत्र। यावच्च याम्या सततं तमिस्रा' इत्येवं भास्करेण यत् कथितं तेनैव स्फुटमस्तीति ॥७७lt अब देवों के और दैत्यों के राशि संस्थान को कहते हैं । • हि. मा--देवता लोग मेषादि उत्तर क्रान्तिवृत्तार्घ को सर्वदा सव्यगत देखते हैं । तथा दैत्य लोग तुलादि क्रान्तिवृत्तार्घ को अपसव्यगत देखते हैं इति ।।७। . उपपति । = मेरु में और कुमेरु में अक्षाश=६९अतः लम्बश शून्य=०, है इसलिये मेषादि (उत्तर गोलीय) छः राशियों की क्रांतियों के लम्बांशाचिक होने के कारण उन राशियों के अहोरात्रवृत्तों के क्षितिजवृत्त से ऊपर होने से उन राशियों में स्थित सूर्य को सर्वदा देखते हैं ।