पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/२३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलाध्यायः

पसव्यवर्त्ति श्रीपत्युक्तमिदं सिध्दान्तशिरोमरगो 'सव्यापसव्य्ं भ्रमहक्षचक्र्ं विलोकयन्ति क्षितिजप्रसक्त्म्' भास्करोक्तमिदं चाऽऽचार्योक्तानुरूपमेवेति ||४||

हि भा- प्रवह् वायु द्वारा प्ररित ध्रुव यष्टी के अधीन( अर्थात् ध्रुव यष्टी के घुमने से घूमने वाला) देवों का क्षितिज व्र्त्त संसक्त भचक्र सव्य घूमता है, और द्वैत्यों का अपसव्य घूमता है, अर्थात् क्रान्तिमण्डल के उत्तरार्ध को देव सव्यग देखते हैं, क्रान्ति मण्डल के दक्षिनार्ध को दैत्य अपसव्यग देखयते हैं,सव्यग से पश्चिमाभिमुख भ्रमन करते हुए और अपसव्यग से पूर्वाभिमुख अमन करते हुए समत्भना चाहिए । सिधान्तशेखर में 'सोम्यं हि मेषाद्यपमण्डलार्ध' इत्यादि विग्नान भाष्य में लिखित श्लोक से श्रीपति तथा सिधन्त शिरोमनि में 'सव्यापसव्यं अमक्षचक्रं' इत्यादि से भास्कराचार्य ने भी आचार्योक्त के अनौरूप ही कहा है इति ||४||

                             इदानीं चक्रभ्रमनव्यवस्थामाह । 
                      अन्यत्र सर्वतो दिशमुन्नमति भपञ्जरो ध्रुवो नमति ।
                       लन्कायामुडुचक्र्ं पूर्वापरगं धुवौ क्षितिजे ||५|| 


सु भा अन्यत्र मेरुतोन्यत्र सर्वतो दिशं भूगोले भपञ्जरो भचक्रमुत्रमति ध्रुवश्च नमति । लङ्कायामुडुचक्रं भचक्रं पूर्वापरगं सममण्डलाकारं ध्रुवौ च क्षितिजे स्त इति । आचार्येन यथा यथा मेरुतो द्रष्टा सर्वतो दिशं याति तथा तथा ध्रुवो नमतीत्युक्तम् । भास्करेन लङ्कमेव् मूलस्थानं प्रकल्प्य स्थिति: प्रतिपादिता 'प्रतो निरक्षदेशे क्षितिमण्डलोपगौ ध्रुवौ नर: प्श्चयति द्क्षिनोत्तरौ' इत्यादि भास्करोक्तमेतदनुरूपमेव ||५||

वि भा -मेरूतोन्यत्र सर्वतो दिशं पृथिव्यां भपञ्जर:(भचक्र)उन्नमति,ध्रुवश्च नमति,लङ्कायां भचक्रं पूर्वापरगं सममण्डलाकार ध्रुवौ च तत्क्षितिजे स्त:। द्रष्टा मेरौतो यथा यथा सर्वतो दिशं याति तथा तथा ध्रुवौ नमतीत्याचार्येनोक्त्म्। लङ्कोमेव मूलस्थानं मत्वा भास्कराचार्येन स्थिति:प्रतिपादिता तेन 'निरक्षगदेशे क्षितिमण्डलोपगौ ध्रुवौ नर: पश्यति दक्षिनोत्तराव' त्यादि भास्करोक्ताऽऽवार्योक्तयोर्न कोऽपि भेद:,अर्थत् मेर्वभिमुखं गच्छतो नरस्योत्तरध्रुवोन्नतिस्तथा भचक्रस्य नतिर्भवति,एवमुत्तरभागतो निरक्षदेशाभिमुखं गच्छतो नरस्य विपरीते नतोन्नते भवतोऽर्थदुत्तरध्रुवस्य नतिर्भचक्रस्योन्नतिर्भवति,'उदग्फ़्इशं याति यथा यथा नर:'इत्यादि भास्करोक्तरिदं स्फुटमस्ति,निरक्षाद्वहुत्रोत्तरदेशेऽपि उत्तरध्रुवदर्शनं न भवत्यतोऽत्र सिधान्तप्रतिपादने भूपृष्ठावरोधनमनङ्गीकृत्य भुगर्भत:सर्व विचर्यम् ध्रुवयोर्बधं भचक्रं प्रवहवायुनाऽऽक्षिप्तं सततं पश्चिमाभिमुखं।