पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वर्गप्रकृतिः

                  बज्त्राभ्यासतोऽनेककनिष्टयुतविहोनाच्च ।
              मूलं द्विधेष्टवर्गाद् गुरगकगुराहादिष्टयुतविहोनाच्च ।
              श्राद्यवधो गुरगकगुरगःसहान्त्यधातेन कृतमन्त्यम् ॥६४॥
              वज्त्रवधैक्यं प्रथमं प्रक्षेपः क्षेपवधतुत्न्यः ॥
              प्रक्षेपशोधकह्र्ते मूले प्रक्षेपके रूपे ॥६४॥

सु० भा०‌-इष्टवर्गाद्दगुरगकगुरगादन्येनेष्टेन केनचिद्यताद्वोनाच्च यन्मूलं तदन्त्यसंज्न्यमवोऽधो द्विधा स्थाप्यम्। यस्येष्टस्य वर्गः कृतः स चाद्यसंज्नोऽप्यधोऽवो द्विधा स्थाप्यः। येन युतेनोनेन वा मुलं प्राप्तं स क्षेपसंज्न्यः शोधकसंज्न्यो वा ऽधो ऽवो द्विधा स्थाप्यः। एवं तिर्यकपत्तिकद्वये द्विधा कनिष्ठज्येष्ठक्षेपारगां विन्यासो जातः नत्रेष्टवर्गो येन गुरगकेन गुरिगतस्तस्य संज्य्न प्रकृतिः। आद्ययोः कनिष्ठयोर्वधो गुरगकेन प्रकृत्या गुरगोऽन्त्ययोज्येष्ठयोर्धातेन सह सहितः। एवमन्त्यमन्यज्ज्येष्ठं कृतमाचार्यैरिति शेषः। कनिष्ठज्येष्ठयोर्वज्त्रववैक्यं चान्यत् प्रथमं कनिष्ठसंज्न्यं भवति। तत्र क्षेपयोर्वधेन तुल्यः प्रक्षेपो भवतीति। एवं प्रक्षेपे वा शोधके ऋरगक्षेपे तुल्यभावनया ये मूले कनिष्टज्येष्ठे ते प्रक्षेपकेरग वा शोधकेन ह्रते रूपे प्रक्षेपके रूपक्षेपे कनिष्टज्येष्ठे भवत इति सर्व भास्करवर्गप्रकृतितः स्फुटम्।

नत्रोपपत्त्यर्थं मत्कृतभास्करबिजटिप्पण्यां वर्गप्रकृत्युपपत्तिविलोक्या ॥६४-६५॥

वि.भा.-इष्टवर्गात् गुरगकगुरगात् केनचिदन्येष्टेन युतात् हीनाच्च यन्मूलं तदन्त्यसंज्ञं (ज्येष्ठं) अवोऽघो द्विवा स्थाप्यम्। यस्येष्टस्य (कनिष्ठस्य) वर्गकृतः स भ्राद्यसंज्ञ (कनिष्ठ)ऽप्यवोऽवो द्विवा स्थाप्यः। येन युतैन हीनेन वा मूलं लब्धं स क्षेपसंज्ञः शोधकसंसो वाऽवोऽवो द्विधा स्थाप्यः। एव पत्त्किद्वये कनिष्ठज्येष्ठक्षेपारगा द्विवास्थापनं जातम्। नत्रेष्टवर्गो येन गुरगकेन गुरिगतस्वस्य नाम प्रकृतिः। कनिष्ठयोर्वधः प्रकृत्या गुरगो ज्येष्ठयोवतिन यतु एतदन्यज्ज्येष्ठम्। कनिष्ठज्येष्ठयोर्वज्त्रववैक्यमन्यत् कनिष्ठम्। तत्र क्षेपयोर्धातः क्षेपो भवति। एवं प्रक्षेपे वा शोघके ऋरगक्षेपे तुल्यभावनया ये कनिष्ठज्येष्ठे ते प्रक्षेपकेरग शोधकेन वा भवते तदा रूपक्षेपे कनिष्ठज्येष्ठे भवत इति॥