पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

=दीपौच्च्य। इसी तरह् श्रकल,नखल दोनों त्रिभुजों के सजातीयत्वव् से नखXकल/खल =द्वितीयशं(५४ सूत्रोक्त,भू)/द्विछा = दीपौच्य। इस्से धाचायोंक्तम उपपन्न हुथा इति

इदानीम् छायातो गृहादीनामौच्च्यानयनमाह्।

      ङ्यात्वाशङूकुच्छायामनुपातात् साधयेत् समुच्छ्रायान्।
      गृह्चैत्यतरुनगानामौच्च्यं विङ्याय वा छायाम् ॥१६॥

सु.भा.- शङूकुच्छायां ङ्यात्वाअनुपाताद्गृह्चैत्यतरुपर्वतानां समुच्छ्रायान् गराकै: साधयेत्। वा तेषामौच्च्यं विङ्याय तेषामिष्टकाले छायां साधयेत्। इष्ट्काले गृहादीनां छायाप्रमाणं ङ्यात्वा तदैदवेष्टशङ्कोश्च् छायाप्रमाणं विङ्याय श्ङ्कुच्छायया शङूकुप्रमाणं तादा गृहादिच्छायया किम्। एवं गृहादीनामौच्च्यं भवति। औच्च्याच्चैवेमनुपातेन गृहादीनां छायां साधयेत् ॥१६॥

वि.भा.- शङूकुच्छायां ङ्यात्वा, अनुपातात् गृह्चैत्यतरुपर्वतानां समुच्छ्रायान् साधयेज्ज्यौतिषिक्:। वा तेषामौच्च्यं विङ्यायेष्टकाले तेषां छायां साधयेत्॥१६॥

                      श्रत्रोपपत्ति:।

यदि शङूकुच्छायया शङूकुप्रमारगं लभ्यते तदा गृह्चैत्यवृक्षयवंतानां छायया किमित्यनुपातेन तेषामुच्छ्रिति प्रमारगामागमिष्यति। एवं तेषामौच्च्यङ्यानेन तेषां छायानयनमनुपातेनैव भवति यथा यदि शङूकुनाछाया लभ्यते तदा गृहादीना मौच्च्येन किं समगच्छ्न्ति तेषां छाया प्रमारजगानीति॥१६॥

     भव छाया से गृहादियों का भीच्चया(ऊंचाई) नयन कहते हैं।

वि.भा.-शङूकु की छाया जानकर अनुपात से गृहश्रवैत (माटा) वृक्ष्, पवैत इन सबों प्री उच्छ्रिति(ऊंचाई) को गारगक साधन करे, वा उन सबों की उच्छ्रिति जानकर उन सबों की छाया साधन करे इति ॥१६॥

                     उपपत्ति

यदि शङूकुछाया में शङूकु प्रसारग पाते हैं तो गृह्-वैत्य-वृक्ष-पबंतो की छाया में क्या इस भनुपात से उन सबों की ऊंचाई के मान आजायगा। यदि उन गृहादियों की ऊंचाई