पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/२१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शंकुच्छायादिज्ञानाध्यायः १३०९ से उन सब का छायानयन करना हो तो ‘यदि शङकु में इष्टछाया पाते हैं तो गृहादियों के औच्च्य में क्या इस अनुपात से गुडादियों के छायाप्रमाण आते हैं इति ।।१६। इदानीमिष्टगृहौच्च्यज्ञो य इत्यादि प्रश्नोत्तरमाह। युतदृष्टिगृहौच्यहृता ह्यन्तरभूमिट्टी गौच्च्यसङ, गुणिता । फलभूयंस्ते तोये प्रतिरूपाग्नगृहस्य नरात् ।१७। सु. भा.--ण-हस्य नरस्य च मध्ये याऽन्तरभूमिः सा दृगौच्च्येन दृष्टयच्छुित्या सङगुणिता युतदृष्टिग हौच्च्यहृता च्छुितिसंयुतगहोच्छुिट्या दृष्टयं हृता । यत् फलं प्राप्तं तन्मिता भूत्रैराद्गृहाभिमुखी या तत्र तोये जले न्यस्ते तस्मिन् गहस्य प्रतिरूपाग्रमग्रस्य प्रतिबिम्बं दृश्यं भवेदिति । ग न = गहनरान्तरभूमिः । =अक ग उ = गहौच्च्यम् । प्र=जलम् । न दृः = ॐ दृगौब्यम् । तदा ज्योतिविद्यया गहनप्रति बिम्बं चेद् ६ - दृष्ट्या दृश्यं तदा < ग

न प्र उ= <न प्र दृ । अतः ग उ==ग, अअः

न कं । दृ क= न दृ+ग उ । दृ अ क, दृ प्र ––Jॐ न त्रिभुजे च सजातीये । ततः प्र न । छ झ––– अक X द्वान हुन । अत उपपन्नम् ॥१७॥ । वि. भा. -नरात् (द्रष्टु) गृहस्यान्तरभूमिरर्थाद् गृहनरयोर्मध्ये या भूमिः सा दृष्टघु च्छूित्या गुणिता दृष्ट्युच्छुितियुतहौच्यभक्ता यत्फलं लब्धं भवेत् नराद् गृहाभिमुखं तन्मितभूमौ स्थापिते जले गृहाग्रस्य प्रतिबिम्बं दृश्यं भवेदिति । गृहौच्च्यम् । वश== दृगच्च्यम् । नश म=जलम् । लव= गृहनरान्तरभूमिः= रय, गृहाग्रप्रतिबिम्बं यदि श । दृष्टया दृश्यं भजब भवेत्तदा ज्योतिविद्यायाः पतितपरावतित कोणसाम्यं भवतीति सिद्धान्तात् < लमस c८------------J =<वमश तथा <- रमल = << वमरा,