शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता)/अध्यायः ०५

विकिस्रोतः तः
← अध्यायः ०४ शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता)
अध्यायः ०५
वेदव्यासः
अध्यायः ०६ →

।। शिव उवाच ।।
दशमे द्वापरे व्यासस्त्रिधामा नामतो मुनि ।।
हिमवच्छिखरे रम्ये भृगुतुंगे नगोत्तमे ।। १ ।।
तत्रापि मम पुत्राश्च भृग्वाद्याः श्रुतिसंमिताः ।।
बलबन्धुर्नरामित्रः केतुशृंगस्तपोधनः ।।२।।
एकादशे द्वापरे तु व्यासश्च त्रिवृतो यदा ।।
गंगाद्वारे कलौ नाम्ना तपोऽहं भविता तदा।।३।।
लम्बोदरश्च लम्बाक्षः केशलम्वः प्रलम्बकः ।।
तत्रापि पुत्राश्चत्वारो भविष्यन्ति दृढव्रताः ।। ४ ।।
द्वादशे परिवर्त्ते तु शततेजाश्च वेदकृत् ।।
तत्राप्यहं भविष्यामि द्वापरान्ते कलाविह ।। ५ ।।
हेमकंचुकमासाद्य नाम्ना ह्यत्रिः परिप्लुतः ।।
व्यासस्यैव साहाय्यार्थं निवृत्तिपथरोषणः ।। ६ ।।
सर्वज्ञः समबुद्धिश्च साध्यः शर्वसुयोगिनः ।।
तत्रेति पुत्राश्चत्वारो भविष्यन्ति महामुने।।७।।
त्रयोदशे युगे तस्मिन्धर्मो नारायणः सदा ।।
व्यासस्तदाहं भविता बलिर्नाम महामुनिः ।।८।।
बालखिल्याश्रमे गंधमादने पर्वतोत्तमे ।।
सुधामा काश्यपश्चैव वसिष्ठो विरजाः शुभाः ।।९।।
यदा व्यासस्तु रक्षाख्यः पर्याये तु चतुर्दशे ।।
वंश आङ्गिरसे तत्र भविताहं च गौतमः ।। 3.5.१० ।।
तत्रापि मम ते पुत्रा भविष्यन्ति कलौ तदा ।।
अत्रिर्दवशदश्चैव श्रवणोथ श्रविष्कटः ।।११।।
व्यासः पञ्चदशे त्रय्यारुणिर्वै द्वापरे यदा ।।
तदाहं भविता वेदशिरा वेदशिरस्तथा ।।१२।।
महावीर्यं तदस्त्रं च वेदशीर्षश्च पर्वतः ।।
हिमवत्पृष्ठमासाद्य सरस्वत्यास्तथोत्तरे ।।१३।।।
तत्रापि मम चत्वारो भविष्यन्ति सुता दृढाः ।।
कुणिश्च कुणिबाहुश्च कुशरीरः कुनेत्रकः ।।१४।।
व्यासो युगे षोडशे तु यदा देवो भविष्यति ।।
तदा योगप्रदानाय गोकर्णो भविता ह्यहम् ।। १५ ।।
तत्रैव च सुपुण्यं च गोकर्णं नाम तद्वनम्।।
तत्रापि योगिनः पुत्र भविष्यंतित्यम्बुसंमिताः ।।१६।।
काश्यपोप्युशनाश्चैव च्यवनोऽथ बृहस्पतिः ।।
तेपि तेनैव मार्गेण गमिष्यन्ति शिवालयम् ।।१७।।
परिवर्त्ते सप्तदशे व्यासो देवकृतंजयः ।।
गुहावासीति नाम्नाहं हिमवच्छिखरे शुभे ।। १८ ।।
महालये महोत्तुंगे शिवक्षेत्रं हिमाल यम् ।।
उतथ्यो वामदेवश्च महायोगो महाबलः ।। १९ ।।
परिवर्त्तेऽष्टादशे तु यदा व्यास ऋतंजयः ।।
शिखाण्डीनामतोहं तद्धिमवच्छिखरे शुभे ।। 3.5.२० ।।
सिद्धक्षेत्रे महापुण्ये शिखण्डी नाम पर्वतः ।।
शिखण्डिनो वनं वापि यत्र सिद्धनिषेवितम् ।। २१ ।।
वाचःश्रवा रुचीकश्च स्यावास्यश्च यतीश्वरः ।।
एते पुत्रा भविष्यन्ति तत्रापि च तपोधनाः ।। २२ ।।
एकोनविंशे व्यासस्तु भरद्वाजो महामुनिः ।।
तदाप्यहं भविष्यामि जटी माली च नामतः ।। २३ ।।
हिमवच्छिखरे तत्र पुत्रा मेऽम्बुधिसंहिताः ।।
हिरण्यनामा कौशल्यो लोकाक्षी प्रधिमिस्तथा ।। २४ ।।
परिवर्त्ते विंशतिमे भविता व्यास गौतमः ।।
तत्राट्टहासनामाहमट्टहासप्रिया नराः ।। २५ ।।
तत्रैव हिमवत्पृष्ठे अट्टहासो महागिरिः ।।
देवमानुषयक्षेन्द्रसिद्धचारणसेवितः ।। २६ ।।
तत्रापि मम ते पुत्रा भवि ष्यन्ति सुयोगिनः।।
सुमन्तुर्बबरिर्विद्वान् कबंधः कुशिकन्धरः।।२७।।
एकविंशे युगे तस्मिन् व्यासो वाचःश्रवा यदा।।
तदाहं दारुको नाम तस्माद्दारुवनं शुभम् ।। २८ ।।
तत्रापि मम ते पुत्रा भविष्यन्ति सुयोगिनः ।।
प्लक्षो दार्भायणिश्चैव केतुमान् गौतमस्तथा ।। २९ ।।
द्वाविंशे परिवर्ते तु व्यासः शुष्मायणो यदा ।।
तदाप्यहं भविष्यामि वाराणस्यां महामुनिः ।। 3.5.३० ।।
नाम्ना वै लांगली भीमो यत्र देवाः सवासवाः ।।
द्रक्ष्यंति मां कलौ तस्मिन्भवं चैव हलायुधम् ।। ३१ ।।
तत्रापि मम ते पुत्रा भविष्यंति सुधार्मिकाः ।।
भल्लवी मधुपिंगश्च श्वेतकेतुस्तथैव च ।। ३२ ।।
परिवर्ते त्रयोविंशे तृणबिन्दुर्यदा मुनिः ।।
श्वेतो नाम तदाहं वै गिरौ कालंजरे शुभे ।। ३३ ।।
तत्रापि मम ते पुत्रा भविष्यन्ति तपस्विनः ।।
उशिको बृहदश्वश्च देवलः कविरेव च ।। ३४ ।।
परिवर्ते चतुर्विंशे व्यासो यक्षो यदा विभुः ।।
शूली नाम महायोगी तद्युगे नैमिषे तदा ।। ३५ ।।
तत्रापि मम ते शिष्या भविष्यन्ति तपस्विनः ।।
शालिहोत्रोऽग्निवेशश्च युवनाश्वः शरद्वसुः ।। ३६ ।।
पंचविंशे यदा व्यासः शक्तिर्नाम्ना भविष्यति ।।
तदाप्यहं महायोगी दण्डी मुण्डीश्वरः प्रभुः ।। ३७ ।।
तत्रापि मम ते शिष्या भविष्यन्ति तपस्विनः ।।
छगलः कुण्डकर्णश्च कुम्भाण्डश्च प्रवाहकः ।। ३८ ।।
व्यासः पराशरो यर्हि षड्विंशे भविताप्यहम् ।।
पुरं भद्रवटं प्राप्य सहिष्णुर्नाम नामतः ।।३९।।
तत्रापि मम ते शिष्या भविष्यन्ति तपस्विनः ।।
उलूको विद्युतश्चैव शम्बूको ह्याश्वलायनः ।।3.5.४०।।
सप्तविंशे यदा व्यासो जातूकर्ण्यो भविष्यति ।।
प्रभासतीर्थमाश्रित्य सोमशर्मा तदाप्यहम् ।। ४१ ।।
तत्रापि मम ते शिष्या भविष्यंति तपस्विनः ।।
अक्षपादः कुमारश्चोलूको वत्सस्तथैव च ।। ४२ ।।
अष्टाविंशे द्रापरे तु पराशरसुतो हरिः।।
यदा व्यासो भविष्यामि नाम्ना द्वैपायनः प्रमुः।।४३।।
तदा षष्ठेन चांशेन कृष्णः पुरुषसत्तमः ।।
वसुदेवसुतः श्रेष्ठो वासुदेवो भविष्यति।।४४।।
तदाप्यहं भविष्यामि योगात्मा योगमायया ।।
लोकविस्मापनार्थाय ब्रह्मचारिशरीरकः ।।४५।।
श्मशाने मृतमुत्सृज्य दृष्ट्वा कायमनामयम्।।
ब्राह्मणानां हितार्थाय प्रविष्टो योगमायया ।।४६।।
दिव्यां मेरुगुहां पुण्यां त्वया सार्द्धं च विष्णुना।।
भविष्यामि तदा ब्रह्मँल्लकुली नामनामतः ।।४७।।
कायावतार इत्येवं सिद्धक्षेत्रं परं तदा।।
भविष्यति सुविख्यातं यावद्भूमिर्धरिष्यति ।। ४८ ।।
तत्रापि मम ते शिष्या भविष्यन्ति तपस्विनः ।।
कुशिकश्चैव गर्गश्च मित्रः कौरुष्य एव च ।। ४९ ।।
योगिनो ब्राह्मणा वेदपारगा ऊर्द्ध्वरेतसः ।।
प्राप्य माहेश्वरं योगं गमिष्यंति शिवं पुरम् ।।3.5.५०।।
वैवस्वतेऽन्तरे सम्यक् प्रोक्ता हि परमात्मना ।।
योगेश्वरावताराश्च सर्वावर्तेषु सुव्रताः।।५१।।
व्यासाश्चैवाष्टविंशत्का द्वापरेद्वापरे विभो।।
योगेश्वरावतारश्च प्रारंभे च कलौ कलौ ।।५२।।
योगेश्वरावताराणां योगमार्गप्रवर्द्धकाः ।।
महाशैवाश्च चत्वारः शिष्याः प्रत्येकमव्यया ।।५३।।
एते पाशुपताः शिष्या भस्मोद्धूलितविग्रहाः ।।
रुद्राक्षमालाभरणास्त्रिपुण्ड्रांकितमस्तकाः ।। ५४ ।।
शिष्या धर्मरताः सर्वे वेदवेदांगपारगाः ।।
लिंगार्चनरता नित्यं बाह्याभ्यन्तरतः स्थिताः ।।५५।।
भक्त्या मयि च योगेन ध्याननिष्ठा जितेन्द्रियाः ।।
संख्यया द्वादशाधिक्य शतं च गणिता बुधैः ।। ५६ ।।
इत्येतद्वै मया प्रोक्तमवतारेषु लक्षणम् ।।
मन्वादिकृष्णपर्यन्तमष्टाविंशद्युगक्रमात् ।। ५७ ।।
तत्र श्रुतिसमूहानां विधानं ब्रह्मलक्षणम् ।।
भविष्यति तदा कल्पे कृष्णद्वैपायनो यदा ।। ५८ ।।
इत्येवमुक्त्वा ब्रह्माणमनुगृह्य महेश्वरः ।।
पुनः संप्रेक्ष्य देवेशस्तत्रैवान्तरधीयत ।। ५९ ।।
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां शिवावतारोपाख्यान एकोनविंशतिशिवावतारवर्णनं नाम पञ्चमोऽध्यायः ।। ५ ।। इति द्विचत्वारिंशावताराः ।। ४२ ।।