पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०८७

विकिस्रोतः तः
← अध्यायः ०८६ पद्मपुराणम्
अध्यायः ०८७
वेदव्यासः
अध्यायः ०८८ →

महेश्वर उवाच-
चैत्रे तु चंपकेनैव जातीपुष्पेण वा पुनः ।
पूजनीयः प्रयत्नेन केशवः क्लेशनाशनः १।
दमनकैर्मरुकैश्चैव बिल्वपुष्पैरथापि वा ।
पूजयेज्जगतामीशं विष्णुं सर्वेश्वरेश्वरम् २।
शतपत्रैस्तथादिव्यै रक्तैर्वा सुसमाहितः ।
पूजयंति नरा विष्णुं चैत्रमासे सुरेश्वरि ३।
वैशाखे तु सदा देवि ह्यर्चनीयो महत्प्रभुः ।
केतकीपत्रमादाय वृषस्थे च दिवाकरे ४।
येनार्चितो हरिर्भक्त्या प्रीतो मन्वंतरं शतम् ।
ज्येष्ठे मासे तु संप्राप्ते नानापुष्पैः प्रपूजयेत् ५।
पूजिते देवदेवेशे सर्वे देवाः सुपूजिताः ।
कृत्वा पापसहस्राणि महापापशतानि च ६।
तेपि यास्यंति भो देवि यत्र विष्णुः श्रिया सह ।
आषाढे मासि संप्राप्ते पूजां कुर्याद्विशेषतः ७।
करवीरैरक्तपुष्पैस्तथाब्जैर्वा सदा नराः ।
पूजां कुर्वंति ये विष्णोस्ते ज्ञेयाः पुण्यभागिनः ८।
जातरूपनिभैर्विष्णुं कदंबकुसुमैस्तथा ।
येऽर्चयिष्यंति गोविंदं न तेषां सौरिजं भयम् ९।
घनागमे घनश्यामः कदंबकुसुमार्चितः ।
ददाति वांछितान्कामान्यावदिंद्राश्चतुर्दश १०।
यथा पद्मालयां प्राप्य प्रीतो भवति माधवः ।
कदंबकुसुमं लब्ध्वा प्रीतो भवति लोककृत् ११।
तुलसी कृष्णतुलसी वंजुलैर्वा सुरेश्वरि ।
सर्वदा पूजितो विष्णुः कष्टं हरति नित्यशः १२।
श्रावणे मासि संप्राप्ते येऽर्चयंति जनार्दनम् ।
अतसीपुष्पमादाय तथा दूर्वादलेन तु १३।
नानापुष्पैर्विशेषेण पूजनीयः प्रयत्नतः ।
ददाति विपुलान्कामान्यावदाभूतसंप्लवम् १४।
भाद्र मासे तु संप्राप्ते शृणु त्वं नगनंदिनि ।
चंपकैर्वा श्वेतपुष्पैरक्तसिंदूरकैस्तथा १५।
कह्लारैर्वा महादेवि सर्वकामफलं लभेत् ।
आश्विने वै शुभेमासे कर्त्तव्यं विष्णुपूजनम् १६।
यूथिकानवजातीभिस्तथा नानाविधैः शुभैः ।
पूजनीयः प्रयत्नेन भक्तिपूर्वं सदा जनैः १७।
पद्मान्येव समानीय येऽर्चयंति जनार्दनम् ।
धर्मार्थकाममोक्षांस्ते लभंते मानवा भुवि १८।
कार्तिकेमासि संप्राप्ते पूजनीयो महेश्वरः ।
यावंति ऋतुपुष्पाणि देयानि माधवस्य च १९।
तिलानि तिलपुष्पाणि तैर्वा ह्यर्चनकं चरेत् ।
पूजिते सति देवेशि अनंतफलमश्नुते २०।
बकुलपुष्पैः पुन्नागैश्चंपकैर्वा जनार्दनम् ।
कार्तिके पूजयिष्यंति ते देवा न हि मानवाः २१।
मार्गशीर्षे प्रयत्नेन पूजनीयः सदा प्रभुः ।
नानापुष्पैः सनैवेद्यैर्धूपैर्नीराजनैस्तथा २२।
मार्गशीर्षे विशेषेण दिव्यैः पुष्पैः प्रपूजयेत् ।
पौषमासे महादेवि स्वर्चनं शुभदं स्मृतम् २३।
नानातुलसिपत्रैश्च मृगनाभिजलैस्तथा ।
माघमासे तु संप्राप्ते नानापुष्पैः प्रपूजयेत् २४।
पूजिते देवदेवेशे वांछितं लभते ध्रुवम् ।
कर्पूरजा तथा पूजा नानानैवेद्यमोदकैः २५।
फाल्गुने चैव संप्राप्ते ह्यर्चनं माधवस्य च ।
कृत्वा वासंतिकीं पूजां पुष्पाण्यादाय सर्वशः २६।
नवीनैर्वाथ देवेशि सर्वैर्वा पूजयेत्ततः ।
पूजिते तु जगन्नाथे वैकुंठपदमव्ययम् ।
प्राप्नोति पुरुषो नित्यं श्रीविष्णोश्च प्रसादतः २७।
इति श्रीपाद्मे महापुराणेपंचपंचाशत्सहस्रसंहितायामुत्तरखंडे उमामहेश्वरसंवादे मासिकपुष्पोनाम सप्ताशीतितमोऽध्यायः ८७।