शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)/अध्यायः ३६

विकिस्रोतः तः
← अध्यायः ३५ शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)
अध्यायः ३६
वेदव्यासः
अध्यायः ३७ →

सनत्कुमार उवाच ।।
स दूतस्तत्र गत्वा च शिववाक्यं जगाद ह ।।
सविस्तरं यथार्थं च निश्चयं तस्य तत्त्वतः ।। १ ।।
तच्छुत्वा शंखचूडोऽसौ दानवेन्द्रः प्रतापवान् ।।
अंगीचकार सुप्रीत्या रणमेव स दानवः ।। २ ।।
समारुरोह यानं च सहामात्यैश्च सत्वरः।। ।।
आदिदेश स्वसैन्यं च युद्धार्थं शंकरेण च ।। ३ ।।
शिवस्स्वसैन्यं देवांश्च प्रेरयामास सत्वरः ।।
स्वयमप्यखिलेशोपि सन्नद्धोभूच्च लीलया ।। ४ ।।
युद्धारंभो बभूवाशु नेदुर्वाद्यानि भूरिशः ।।
कोलाहलश्च संजातो वीरशब्दस्तथैव च ।। ५ ।।
देवदानवयोर्युद्धं स्परमभून्मुने ।।
धर्मतो युयुधे तत्र देवदानवयोर्गणः ।। ६ ।।
स्वयं महेन्द्रो युयुधे सार्धं च वृषपर्वणा ।।
भास्करो युयुधे विप्रचित्तिना सह धर्मतः ।। ७ ।।
दंभेन सह विष्णुश्च चकार परमं रणम् ।।
कालासुरेण कालश्च गोकर्णेन हुताशनः ।। ८ ।।
कुबेरः कालकेयेन विश्वकर्मा मयेन च ।।
भयंकरेण मृत्युश्च संहारेण यमस्तथा ।। ९ ।।
कालम्बिकेन वरुणश्चंचलेन समीरणः ।।
बुधश्च घटपृष्ठेन रक्ताक्षेण शनैश्चरः ।। 2.5.36.१० ।।
जयन्तो रत्नसारेण वसवो वर्चसां गणैः ।।
अश्विनौ दीप्तिमद्भ्यां च धूम्रेण नलकूबरः।।११।।
धुरंधरेण धर्मश्च गणकाक्षेण मंगलः ।।
शोभाकरेण वैश्वानः पिपिटेन च मन्मथः।।१२।।
गोकामुखेन चूर्णेन खड्गनाम्नाऽसुरेण च ।।
धूम्रेण संहलेनापि विश्वेन च प्रतापिना ।।१३।।
पलाशेन द्वादशाऽर्का युयुधुर्धर्मतः परे ।।
असुरैरमरास्सार्द्धं शिवसाहाय्यशालिनः ।। १४ ।।
एकादश महारुद्राश्चैकादशभयंकरैः।।
असुरैर्युयुधुर्वीरैर्मैहाबलपराक्रमैः ।।१५।।
महामणिश्च युयुधे चोग्रचंडादिभिस्सह ।।
राहुणा सह चन्द्रश्च जीवः शुक्रेण धर्मतः ।। १६ ।।
नन्दीश्वरादयस्सर्वे दानवप्रवरैस्सह ।।
युयुधुश्च महायुद्धे नोक्ता विस्तरतः पृथक् ।। १७ ।।
वटमूले तदा शंभुस्तस्थौ काल्याः सुतेन च ।।
सर्वे च युयुधुस्सैन्यसमूहास्सततं मुने ।।१८।।
रत्नसिंहासने रम्ये कोटिदानवसंयुतः ।।
उवास शंखचूडश्च रत्नभूषणभूषितः ।। १९ ।।
महायुद्धो बभूवाथ देवासुरविमर्दनः ।।
नानायुधानि दिव्यानि चलंतिस्म महामृधे ।। 2.5.36.२० ।।
गदर्ष्टिपट्टिशाश्चक्रभुशुंडिप्रासमुद्गराः ।।
निस्त्रिंशभल्लपरिघाः शक्त्युन्मुखपरश्वधाः ।। २१ ।।
शरतोमरखड्गाश्च शतघ्न्यश्च सहस्रशः ।।
भिंदिपालादयश्चान्ये वीरहस्तेषु शोभिताः ।। २२ ।।
शिरांसि चिच्छिदुश्चैभिर्वीरास्तत्र महो त्सवाः ।।
वीराणामुभयोश्चैव सैन्ययोर्गर्जतो रणे ।। २३ ।।
गजास्तुरंगा बहवः स्यन्दनाश्च पदातयः ।।
सारोहवाहा विविधास्तत्रासन् सुविखंडिताः ।। २४ ।।
निकृत्तबाहूरुकरकटिकर्णयुगांघ्रयः ।।
संछिन्नध्वजबाणासितनुत्र वरभूषणाः ।।२५।।
समुद्धतकिरीटैश्च शिरोभिस्सह कुंडलैः ।।
संरंभनष्टैरास्तीर्णा बभौ भूः करभोरुभिः ।। २६ ।।
महाभुजैस्साभरणैस्संछिन्नैस्सायुधैस्तथा ।।
अंगैरन्यैश्च सहसा पटलैर्वा ससारघैः ।। २७ ।।
मृधे भटाः प्रधावंतः कबंधान् स्वशिरोक्षिभिः ।।
पश्यंतस्तत्र चोत्पेतुरुद्यतायुधसद्भुजैः ।।२८।।
वल्गंतोऽतितरां वीरा युयुधुश्च परस्परम् ।।
शस्त्रास्त्रैर्विविधैस्तत्र महाबलपराक्रमाः ।। २९ ।।
केचित्स्वर्णमुखैर्बाणैर्विनिहत्य भटान्मृधे ।।
व्यनदन् वीरसन्नादं सतोया इव तोयदाः ।। 2.5.36.३० ।।
सर्वतश्शरकूटेन वीरस्सरथसारथिम् ।।
वीरं संछादयामास प्रावृट्सूर्यमिवांबुदः ।। ३१ ।।
अन्योन्यमभिसंसृत्य युयुधुर्द्वन्द्वयोधिनः ।।
आह्वयंतो विशंतोऽग्रे क्षिपंतो मर्मभिर्मिथः ।। ३२ ।।
सर्वतो वीरसंघाश्च नानाबाहुध्वजायुधाः ।।
व्यदृश्यंत महासंख्ये कुर्वंतः सिंहसंरवम् ।।३३ ।।
महारवान्स्वशंखांश्च विदध्मुर्वै पृथक् पृथक्।।
वल्गनं चक्रिरे तत्र महावीराः प्रहर्षिताः ।।३४।।
एवं चिरतरं कालं देवदानवयोर्महत् ।।
बभूव युद्धं विकटं करालं वीरहर्षदम् ।।३५।।
महाप्रभोश्च लीलेयं शंकरस्य परात्मनः।।
यया समीहितं सर्वं सदेवासुरमानुषम्।।३६।।।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे शंखचूडवधे परस्परयुद्धवर्णनं नाम षट्त्रिंशोऽध्यायः ।। ३६।।