पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः ३६

विकिस्रोतः तः

नारद उवाच-
वाराणस्यां महाराज मध्यमेशं परात्परम् ।
तस्मिन्स्थाने महादेवो देव्या सह महेश्वरः १।
रमते भगवान्नित्यं रुद्रैश्च परिवारितः ।
तत्र पूर्वं हृषीकेशो विश्वात्मा देवकीसुतः २।
उवास वत्सरं कृष्णः सदा पाशुपतैर्युतः ।
भस्मोद्धूलितसर्वांगो रुद्राध्ययनतत्परः ३।
आराधयन्हरिः शंभुं कृत्वा पाशुपतंव्रतम् ।
तस्य ते बहवः शिष्याः ब्रह्मचर्यपरायणाः ४।
लब्ध्वा तद्वदनाज्ज्ञानं दृष्टवंतो महेश्वरम् ।
तस्य देवो महादेवः प्रत्यक्षं नीललोहितः ५।
ददौ कृष्णस्य भगवान्वरदो वरमुत्तमम् ।
येऽर्चयंति च गोविंदं मद्भक्ता विधिपूर्वकम् ६।
तेषां तदैश्वरं ज्ञानमुत्पत्स्यति जगन्मयम् ।
नमस्योऽर्चयितव्यश्च ध्यातव्यो मत्परैर्जनैः ७।
भविष्यंति न संदेहो मत्प्रसादाद्द्विजातयः ।
येऽत्र द्रक्ष्यंति देवेशं स्नात्वा देवं पिनाकिनम् ८।
ब्रह्महत्यादिकं पापं तेषामाशु विनश्यति ।
प्राणांस्त्यक्ष्यंति ये र्मत्याः पापकर्मरता अपि ९।
ते यांति तत्परं स्थानं नात्र कार्या विचारणा ।
धन्यास्तु खलु ते विज्ञा मंदाकिन्यां कृतोदकाः १०।
अर्चयित्वा महादेवं मध्यमेश्वरमीश्वरम् ।
ज्ञानं दानं तपः श्राद्धं पिंडनिर्वपणं त्विह ११।
एकैकशः कृतं कर्म पुनात्यासप्तमं कुलम् ।
सन्निहत्यामुपस्पृश्य राहुग्रस्ते दिवाकरे १२।
यत्फलं लभते मर्त्त्यस्तस्माद्दशगुणं त्विह ।
एवमुक्तं महाराज माहात्म्यं मध्यमेश्वरे ।
यः शृणोति परं भक्त्या स याति परमं पदम् १३।
इति श्रीपाद्मे महापुराणे स्वर्गखंडे वाराणसीमाहात्म्ये षट्त्रिंशोऽध्यायः ३६।