पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः ५९

विकिस्रोतः तः

व्यास उवाच-
एवं वनाश्रमे स्थित्वा तृतीयं भागमायुषः ।
चतुर्थं चायुषो भागं संन्यासेन नयेत्क्रमात् १।
अग्नीनात्मनि संस्थाप्य द्विजः प्रव्रजितो भवेत् ।
योगाभ्यासरतः शांतो ब्रह्मविद्यापरायणः २।
यदा मनसि संपन्नं वैराग्यं सर्ववस्तुषु ।
तदा संन्यासमिच्छेच्च पतितः स्याद्विपर्यये ३।
प्राजापत्यां निरूप्येष्टिमाग्नेयीमथवा पुनः ।
दांतः शुक्लकषायोसौ ब्रह्माश्रममुपाश्रयेत् ४।
ज्ञानसंन्यासिनः केचिद्वेदसंन्यासिनोऽपरे ।
कर्मसंन्यासिनस्त्वन्ये त्रिविधाः परिकीर्तिताः ५।
यः सर्वत्र विनिर्मुक्तो निर्द्वंद्वश्चैव निर्भयः ।
प्रोच्यते ज्ञानसंन्यासी आत्मन्येव व्यवस्थितः ६।
वेदमेवाभ्यसेन्नित्यं निराशीर्निष्परिग्रहः ।
प्रोच्यते वेदसंन्यासी मुमुक्षुर्विजितेंद्रियः ७।
यस्त्वग्निमात्मसाकृत्वा ब्रह्मार्पणपरो द्विजः ।
ज्ञेयः स कर्मसंन्यासी महायज्ञपरायणः ८।
त्रयाणामपि चैतेषां ज्ञानी त्वभ्यधिको मतः ।
न तस्य विद्यते कार्यं न लिंगं वा विपश्चितः ९।
निर्ममो निर्भयः शांतो निर्द्वंद्वः पर्णभोजनः ।
जीर्णकौपीनवासाः स्यान्नग्नो वा ध्यानतत्परः १०।
ब्रह्मचारी जिताहारो ग्रामादन्नं समाहरेत् ।
अध्यात्मरतिरासीत निरपेक्षो निराशिषः ११।
आत्मनैव सहायेन सुखार्थं विचरेदिह ।
नाभिनंदेत मरणं नाभिनंदेत जीवनम् १२।
कालमेव प्रतीक्षेत निर्देशं भृतको यथा ।
नाध्येतव्यं न वर्तव्यं श्रोतव्यं न कदाचन १३।
एवं ज्ञानपरो योगी ब्रह्मभूयाय कल्पते ।
एकवासाथ वा विद्वान्कौपीनाच्छादनोपि वा १४।
मुंडी शिखी वाथ भवेत्त्रिदंडी निष्परिग्रहः ।
काषायवासाः सततं ध्यानयोगपरायणः १५।
ग्रामांते वृक्षमूले वा वसेद्देवालयेपि वा ।
समः शत्रौ तथा मित्रे तथा मानापमानयोः १६।
भैक्ष्येण वर्तयेन्नित्यं नैकान्नादी भवेत्क्वच्चित् ।
यस्तु मोहेन वान्यस्मादेकान्नादी भवेद्यतिः १७।
न तस्य निष्कृतिः काचिद्धर्मशास्त्रेषु दृश्यते ।
रागद्वेषवियुक्तात्मा समलोष्टाश्मकांचनः १८।
प्राणिहिंसानिवृत्तश्च मौनी स्यात्सर्वनिस्पृहः ।
दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं जलं पिबेत् १९।
सत्यपूतां वदेद्वाणीं मनःपूतं समाचरेत् ।
नैकत्र निवसेद्देशे वर्षाभ्योन्यत्र भिक्षुकः २०।
स्नात्वा शौचयुतो नित्यं कमंडलुकरः शुचिः ।
ब्रह्मचर्यरतो नित्यं वनवासरतो भवेत् २१।
मोक्षशास्त्रेषु निरतो ब्रह्मसूत्री जितेंद्रियः ।
दंभाहंकारनिर्मुक्तो निंदापैशुन्यवर्जितः २२।
आत्मज्ञानगुणोपेतो यदि मोक्षमवाप्नुयात् ।
अभ्यसेत्सततं देवं प्रणवाख्यं सनातनम् २३।
स्नात्वाचम्य विधानेन शुचिर्देवालयादिषु ।
यज्ञोपवीती शांतात्मा कुशपाणिः समाहितः २४।
धौतकाषायवसनो तस्मिञ्छन्नतनूरुहः ।
अधियज्ञं ब्रह्मजपेदाधिदैविकमेव च २५।
आध्यात्मिकं च सततं वेदान्ताभिहितं च यत् ।
पुत्रेषु चाथ निवसन्ब्रह्मचारी यतिर्मुनिः २६।
वेदमेवाभ्यसेन्नित्यं स याति परमां गतिम् ।
अहिंसासत्यमस्तेयं ब्रह्मचर्यं तपः परम् २७।
क्षमादया च संतोषो व्रतान्यस्य विशेषतः ।
वेदांतज्ञाननिष्ठो वा पंचयज्ञान्समाहितः २८।
कुर्य्यादहरहः स्नात्वा भिक्षार्थे नैव तेन हि ।
होममंत्रान्जपेन्नित्यं कालेकाले समाहितः २९।
स्वाध्यायं चान्वहं कुर्य्यात्सावित्रीं संध्ययोर्जपेत् ।
ध्यायीत सततं देवमेकांतं परमेश्वरम् ३०।
एकान्नं वर्जयेन्नित्यं कामं क्रोधं परिग्रहम् ।
एकवासा द्विवासा वा शिखी यज्ञोपवीतवान् ।
कमंडलुकरो विद्वांस्त्रिदंडो याति तत्परम् ३१।
इति श्रीपाद्मे महापुराणे स्वर्गखंडे यतिधर्मनिरूपणं नामैकोनषष्टितमोऽध्यायः ५९।