भावोपनिषत्

विकिस्रोतः तः


भावोपनिषत्



 ॥ अथ भावोपनिषत॥
ॐ भद्रं कर्णेभिः शृणुयाम देवाः ।
भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवा{\म्+}सस्तनूभिः ।
व्यशेम देवहितं यदायुः ।
स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ।
ॐ शान्तिः शान्तिः शान्तिः ॥

आत्मानमखण्दमण्दलाकारमवृत्य सकलब्रह्मान्दमन्दलं
स्वप्रकाशं ध्यायेत् । श्रीगुरुः सर्वकारणभूता शक्त्तिः ॥ १॥

तेन नवरन्ध्ररूपो देहः ॥ २॥
नवचक्ररूपं श्रीचक्रम् ॥ ३॥

वाराही पितृरूपा कुरुकुल्ला बलिदेवता माता ॥ ४॥
पुरुषा।र्थाः सागराः ॥ ५॥ देहो नवरत्नद्वीपः ॥ ६॥

त्वगादि सप्त्तधातुरोमसंयुक्त्तः ॥ ७॥
संकल्पाः कल्पतरवस्तेजः कल्पकोद्यानम् ॥ ८॥

रसनया भाव्यमाना मधुराम्लतिक्त्तकटुकषायलवणरसाः षडृतवः ॥ ९॥

ज्ञानमर्ध्यम् ज्ञेयम् हविर्ज्ञाता होता
ज्ञातृज्ञानज्ञेयानामभेदभवनम् श्रीचक्रपूजनम् ॥ १०॥

नियतिः श्रृङ्गारादयो रसा अणिमादयः ॥ ११॥

कामक्रोधलोभमोहमदमात्स।र्यपुण्यपापमया
ब्राह्म्याद्ययषटशक्त्तयः ॥ १२॥

आधरनवकम् मुद्राशक्त्तयः ॥ १३॥

पृथिव्यप्तेजोवाइवाकाशाश्रोत्रत्वक्चक्षुर्जिह्वघ्राण
वाक्पाणिपादपायूपस्थानि मनोविकाराः
कामाकर्षिण्यादि षोदश शक्त्तयः ॥ १४॥

वचनादानागमनविसर्गानन्दहानोपादानोपेक्षाख्य
भुद्धयोऽनङ्गकुसुमाद्यष्टौ ॥ १५॥

अलम्बुसा कुहुर्विश्वोदरा वारणा हस्तिजिह्वा यशोवती पयस्विनी
गान्धारी पूषा शङ्खिनी सरस्वतीडा पिङ्गला सुषुम्ना चेति
चतुर्दश नाड्यः सर्वसंक्ष्होभिण्यदि चतुर्दशशक्त्तयः ॥ १६॥

प्राणापानव्यानोदानसमाननागकू।र्मकृकरदेवदत्तधनंजया
दशवायवः सर्वसिद्धिप्रदादिबहिर्दशारदेवताः ॥ १७॥

एतद्वायुसंसर्गकोपाधिभेधेन रेचकः पाचकः शोषको
दाहकः प्लावक इति प्राणमुख्यवेन पंचधा जठराग्निर्भवति॥ १८॥

क्षारक उद्धारकः क्षोभको जृंभको मोहक इति
नागप्राधान्येन पंचबिधास्ते मनुष्याणां देहगा
भक्ष्ह्यभोज्यशोष्यलेह्यपेयात्मकपञ्चविधमन्नं पाचयन्ति॥ १९॥

एता दशवह्निकलाः सर्वज्ञाद्या अन्तर्दशारदेवताः ॥ २०॥

शीतोष्णासुखदुःखेच्छाः सत्त्वं रजस्तमो
वशिन्यादिशक्त्थयोअष्तौ ॥ २१॥

शब्दादि तन्मात्त्राः पंचपुष्पबाणाः ॥ २२॥ मन इक्ष्हुधनुः ॥ २३॥

रागः पाशः ॥ २४॥ द्वेषोऽङ्कुशः ॥ २५॥

अव्यक्त्त महदहंकाराः कामेक्ष्वरी वज्रेश्वरी
भगमालिन्योऽन्तस्त्त्रिकोणगा देवताः ॥ २६॥

निरुपाधिकसंविदेव कामेश्वर ॥ २७॥

सदानन्दपूर्ण स्वात्मेव परदेवता ललिता ॥ २८॥

लौहित्यमेतस्य सर्वस्य विमर्श ॥ २९॥

अनन्यचित्तत्वेन च सिद्धिः ॥ ३०॥ भावनायाः क्रिया उपचरः ॥ ३१॥

अहं त्वमस्ति नास्ति कर्तव्यमकर्तव्यमुपासितव्यमिति
विकल्पानामात्मनि विलापनम् होमः ॥ ३२॥

भवनाविषयाणामभेदभवना तर्पणम् ॥ ३३॥
पंचदशतिथिरूपेण कालस्य परिणामावलोकनम् ॥ ३४॥

एवमं मुहूर्तत्त्रितयं मुहूर्तद्वितयं मुहूर्तमात्त्रं वा
भावनापरो जीवन्मुक्त्तो भवति स एव शिवयोगीति गद्यते॥ ३५॥

आदिमतेनान्तश्चक्रभावनाः प्रतिपादिताः ॥ ३६॥
य एवं वेद सोऽथर्वशिरोऽधीते ॥ ३७॥

इत्युपनिषत् ॥
ॐ भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं
पश्येमाक्षभिर्यजत्राः।
स्थिरैरङ्गैस्तुष्टुवा{\म्+}सस्तनूभिः । व्यशेम देवहितं यदायुः ।
स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः।
स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु।
ॐ शान्तिः शान्तिः शान्तिः ॥
॥ इति भावोपनिषत् ॥

अधिकाध्ययनाय[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=भावोपनिषत्&oldid=100764" इत्यस्माद् प्रतिप्राप्तम्