पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः)/अध्यायः ०२

विकिस्रोतः तः

सूत उवाच-
शृणु शौनक वक्ष्यामि चान्यधर्म्मं पुरातनम् ।
व्यासजैमिनिसंवादं श्रोतॄणां पापनाशनम् १।
जैमिनिरुवाच-
कर्म्मणा हि गुरो केन मंदिरं जगतीपतेः ।
याति तत्कथयस्वाद्य नरः पापी च मे प्रभो २।
व्यास उवाच-
श्रीकृष्णमंदिरे यो वै लेपनं कुरुते नरः ।
सर्वपापविनिर्मुक्तः श्रांतो याति हरेर्गृहम् ३।
यश्चांबुलेपनं कुर्यात्संक्षेपाच्छृणु जैमिने ।
तस्यपुण्यमहं वच्मि मंदिरे जगतीपतेः ४।
तत्र यावंति पश्यंति रजांसि च द्विजोत्तम ।
तावत्कल्पसहस्राणि स वसेद्विष्णुमंदिरे ५।
पुरासीद्दंडको नाम्ना चौरो लोकभयप्रदः ।
ब्रह्मस्वहारी मित्रघ्नो युगे द्वापरसंज्ञके ६।
असत्यभाषी क्रूरश्च परस्त्रीगमने रतः ।
गोमांसाशी सुरापश्च पाखंडजनसंगभाक् ७।
वृत्तिच्छेदी द्विजातीनां न्यासापहारकस्तथा ।
शरणागतहंता च वेश्याविभ्रमलोलुपः ८।
एकदा स द्विजश्रेष्ठ कस्यचिद्विष्णुमंदिरम् ।
जगाम हरणार्थाय विष्णोर्द्रव्यं स मूढधीः ९।
अथ द्वारि प्रविश्यासावंघ्रिः कर्द्दमसंयुतः ।
प्रोच्छितः सकलं निम्ने भूमौ देवगृहस्य च १०।
तेनैव कर्म्मणा भूमिर्निम्नरिक्ता बभूव ह ।
लोहस्य च शलाकाभ्यां मुद्घाट्यत्वररंमुदा ११।
प्रविवेश हरेर्गेहं वितानवरशोभितम् ।
रत्नकांचनदीपाढ्यं परिध्वस्त महत्तमम् १२।
नानापुष्पसुगंधाढ्यं नानापात्रसमाकुलम् ।
सुवासितस्य तैलस्य गंधेन परिपूरितम् १३।
अनेनहारकेणाथ पर्य्यंके सुमनोहरे ।
शायितो राधया सार्द्धं दृष्टः पीतांबरोऽच्युतः १४।
प्रणम्य राधिकानाथं निष्पापः सोऽभवत्तदा ।
नेष्याम्यथ न नेष्यामि अनेन किं भवेन्मम १५।
सेवां कर्त्तुमशक्तोऽहं यतश्चौरोऽस्मि सर्वदा ।
द्रव्येण कार्यमस्तीति तन्नेतुं कृतवान्मनः १६।
पातयित्वांशुकं भूमौ कौशेयं कमलापतेः ।
बबंध वस्तुजातं च पाणौ कृत्वा सकंपितः १७।
विष्णोर्मायापतेश्चाथ तानि सर्वाणि जैमिने ।
कृत्वा शब्दं सुघोरं च पतितान्यथ तानि वै १८।
परित्यज्य सुनिद्रां च धावंत इति किन्वहो ।
आगता बहुशो लोकाश्चोरो द्रव्यं जवेन च १९।
त्यक्त्वा धनं च चौरोऽपि त्रस्तः किंचिज्जगाम ह ।
दंशितः कालसर्पेण मृतोऽसौ गतकिल्बिषः २०।
यमाज्ञया तस्य दूताः पाशमुद्गरपाणयः ।
आगतास्तं समानेतुं दंष्ट्रिणश्चर्मवाससः २१।
बबंधुश्चर्मपाशेन निन्युर्दुर्गमवर्त्मना ।
दृष्ट्वा तं शमनः क्रुद्धः पप्रच्छ सचिवं प्रति २२।
यम उवाच-
अनेन किं कृतं कर्म पापं वा पुण्यमेव वा ।
समूलं वद हे प्राज्ञ चित्रगुप्त ममाग्रतः २३।
चित्रगुप्त उवाच-
सृष्टानि यानि पापानि विधात्रा पृथिवीतले ।
कृतान्यनेन मूढेन सत्यमेतन्मयोदितम् २४।
किंत्वाकर्णय लोकेश सुकृतं चास्य वर्त्तते ।
मन्येऽहं यमुनाभ्रातः सर्वपापविलोपि तत् २५।
धर्मराज उवाच-
किं पुण्यं वर्त्ततेऽमात्य वद सारं ममांतिके ।
श्रुत्वैवं तद्विधास्यामि यत्र योग्यो भवेदसौ २६।
यमस्य वचनं श्रुत्वा सभयश्चित्रगुप्तकः ।
कृत्वा हस्तांजलिं प्राह चात्मनः स्वामिने द्विज २७।
चित्रगुप्त उवाच-
हरणार्थं हरेर्द्रव्यं गतोऽसौ पापिनां वरः ।
प्रोज्झितः कर्द्दमो राजन्पादयोर्द्वारतो हरेः २८।
बभूव लिप्ता सा भूमिर्बिलच्छिद्र विवर्जिता ।
तेन पुण्यप्रभावेण निर्गतं पातकं महत् ।
वैकुंठं प्रतियोग्योऽसौ निर्गतस्तव दंडतः २९।
व्यास उवाच-
श्रुत्वा स वचनं तस्य पीठं कनकनिर्मितम् ।
ददौ तस्मै चोपविष्टस्तत्र पूज्योयमेनसः ३०।
ननाम शिरसा तं वै प्रोवाच विनयान्वितः ।
यम उवाच-
पवित्रं मंदिरं मेऽद्य पादयोस्तद्धि रेणुभिः ३१।
कृतार्थोऽस्मि कृतार्थोऽस्मि कृतार्थोऽस्मि न संशयः ।
इदानीं गच्छ भो साधो हरेर्मंदिरमुत्तमम् ३२।
नानाभोगसमायुक्तं जन्ममृत्युनिवारणम् ।
व्यास उवाच-
इत्युक्त्वा धर्मराजोऽसौ स्यंदने स्वर्णनिर्मिते ३३।
राजहंसयुते दिव्ये तमारोप्य गतैनसम् ।
समस्तसुखदं स्थानं प्रेषयामास चक्रिणः ३४।
एवं प्रविष्टो वैकुंठे तत्र तस्थौ सुखं चिरम् ।
लेपनं ये प्रकुर्वंति भक्त्या तु हरिमंदिरम् ३५।
तेषां किं वा भविष्यति न जानेऽहं द्विजोत्तम ।
य इदं शृणुयाद्भक्त्या पठेद्यो वा समाहितः ३६।
कोटिजन्मार्जितं पापं नश्यत्येव न संशयः ३७।
इति श्रीपाद्मेमहापुराणे ब्रह्मखंडे हरिमंदिरलेपनमाहात्म्यं।
नाम द्वितीयोऽध्यायः २।