पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः ०९

विकिस्रोतः तः

सूत उवाच-।
उत्तरेषु च भो विप्रा द्वीपेषु श्रूयते कथा ।
एवं तत्र महाभागा ब्रुवतस्तन्निबोधत १।
घृततोयः समुद्रोथ दधिमंडोदकोपरः ।
सुरोदसागरश्चैव तथान्यो दुग्धसागरः २।
परस्परेण द्विगुणाः सर्वे द्वीपा द्विजर्षभाः ।
पर्वताश्च महाप्राज्ञाः समुद्रैः परिवारिताः ३।
गौरस्तु मध्यमे द्वीपे गिरिर्मनःशिलो महान् ।
पर्वतः पश्चिमे कृष्णो नारायणसखो द्विजाः ४।
तत्र रत्नानि दिव्यानि स्वयं रक्षति केशवः ।
प्रसन्नश्चाभवत्तत्र प्रजानां व्यदधात्सुखम् ५।
शरद्वीपे कुशस्तंबो मध्ये जनपदस्य ह ।
संपूज्यते शाल्मलिश्च द्वीपे शाल्मलिके द्विजाः ६।
क्रौंचद्वीपे महाक्रौंचो गिरी रत्नचयाकरः ।
संपूज्यते भो विप्रेंद्राश्चातुर्वर्ण्येन नित्यदा ७।
गोमंतः पर्वतो विप्राः सुमहान्सर्वधातुकः ।
यत्र नित्यं निवसति श्रीमान्कमललोचनः ८।
मोक्षिभिः संगतो नित्यं प्रभुर्नारायणोहरिः ।
कुशद्वीपे तु विप्रेंद्राः पर्वतो विद्रुमैश्चितः ९।
सुनामा च सुदुर्धर्षो द्वितीयो हेमपर्वतः ।
द्युतिमान्नाम विप्रेंद्रास्तृतीयः कुमुदो गिरिः १०।
चतुर्थः पुष्पवान्नाम पंचमस्तु कुशेशयः ।
षष्टो हरिगिरिर्नाम षडेते पर्वतोत्तमाः ११।
तेषामंतरविष्कंभो द्विगुणः प्रविभागशः ।
औद्भिदं प्रथमं वर्षं द्वितीयं रेणुमंडलम् १२।
तृतीयं सुरथं नाम चतुर्थं लंबनं स्मृतम् ।
धृतिमत्पंचमं वर्षं षष्ठं वर्षं प्रभाकरम् १३।
सप्तमं कापिलं वर्षं सप्तैते वर्षलंबकाः ।
एतेषु देवगंधर्वाः प्रजाश्च मुदिता द्विजाः ।
विहरंति रमंते च न तेषु म्रियते जनः १४।
न तेषु दस्यवः संति म्लेच्छजात्योऽपि वा द्विजाः ।
गौरप्रायो जनः सर्वः सुकुमारश्च सत्तमाः १५।
अवशिष्टेषु सर्वेषु वक्ष्यामि द्विजपुंगवाः ।
यथा श्रुतं महाप्राज्ञा वर्ण्यते शृणुत द्विजाः १६।
क्रौंचद्वीपे महाभागाः क्रौंचो नाम महागिरिः ।
क्रौंचात्परो वामनको वामनादंधकारकः १७।
अंधकारात्परो विप्रा मैनाकः पर्वतोत्तमः ।
मैनाकात्परतो विप्रा गोविंदो गिरिरुत्तमः १८।
गोविंदात्परतश्चैव पुंडरीको महागिरिः ।
पुंडरीकात्परश्चापि प्रोच्यते दुंदुभिस्वनः १९।
पुरस्ताद्द्विगुणस्तेषां विष्कंभो मुनिपुंगवाः ।
देशांस्तत्र प्रवक्ष्यामि तन्मे निगदतः शृणु २०।
क्रौंचस्य कुशलो देशो वामनस्य मनोनुगः ।
मनोनुगात्परो देश उष्णो नाम तपोधनाः २१।
उष्णात्परः प्रावरकः प्रावरादंधकारकः ।
अंधकारकदेशात्तु मुनिदेशः परः स्मृतः २२।
मुनिदेशात्परश्चैव प्रोच्यते दुंदुभिस्वनः ।
सिद्धचारणसंकीर्णो गौरः प्रायोजनः स्मृतः २३।
एते देशाः समाख्याता देवगंधर्वसेविताः ।
पुष्करे पुष्करो नाम पर्वतो मणिरत्नवान् २४।
तत्र नित्यं प्रसरति स्वयं देवः प्रजापतिः ।
पर्युपासंति तं नित्यं देवाः सर्वे महर्षयः २५।
वाग्भिर्मनोनुकूलाभिः पूजयंति द्विजोत्तमाः ।
जंबूद्वीपात्प्रवर्त्तन्ते रत्नानि विविधानि च २६।
द्वीपेषु तेषु सर्वेषु प्रजानां मुनिसत्तमाः ।
विप्राणां ब्रह्मचर्येण सत्येन च दमेन च २७।
आरोग्यायुष्प्रमाणाभ्यां द्विगुणं द्विगुणं ततः ।
एते जनपदा विप्रा द्वीपेषु तेषु सत्तमाः २८।
उक्ता जनपदा येषु धर्मश्चैकः प्रवर्त्तते ।
ईश्वरो दंडमुद्यम्य स्वयमेव प्रजापतिः २९।
द्वीपानेतान्मुनिवरा रक्षंस्तिष्ठति सर्वदा ।
स राजा स शिवो विप्राः स पिता स पितामहः ३०।
गोपायति द्विजश्रेष्ठाः प्रजाः स द्विजपंडिताः ।
भोजनं चात्र विप्रेंद्राः प्रजाः स्वयमुपस्थितम् ३१।
सिद्धमेव महाभागा भुंजते तद्धि नित्यदा ।
ततः परं महाशैलो दृश्यते लोकसंस्थितिः ३२।
चतुरस्रो महाप्राज्ञः सर्वतः परिमंडलः ।
तत्र तिष्ठंति विप्रेंद्राश्चत्वारो लोकसंमताः ३३।
दिग्गजा हि मुनिश्रेष्ठा वामनैरावतां जनाः ।
सुप्रतीकस्तथा विप्राः प्रभिन्नकरटामुखाः ३४।
तस्याहं परिमाणं न संख्यातुमिहमुत्सहे ।
असंख्यातः सुनित्यं हि तिर्यगूर्द्ध्वमधस्तथा ३५।
तत्र वै वायवो वांति दिग्भ्यः सर्वाभ्य एव च ।
असंबंधा मुनिश्रेष्ठास्तान्निगृह्णंति ते द्विजाः ३६।
पुष्करैः पद्मसंकाशैर्विकर्षंति महाप्रभैः ।
शतधा पुनरेवाशु ते तान्मुंचंति नित्यशः ३७।
श्वसद्भिर्मुखनासाभ्यां दिग्गजैरिव मारुताः ।
आगच्छंति द्विजश्रेष्ठास्तत्र तिष्ठंति वै प्रजाः ३८।
यथोद्दिष्टं मया प्रोक्तं सनिर्माणमिदं जगत् ।
श्रुत्वेदं पृथिवीमानं पुण्यदं च मनोनुगम् ३९।
श्रीमांस्तरति विप्रेंद्राः सिद्धार्थः साधुसंमतः ।
आयुर्बलं च कीर्त्तिश्च तस्य तेजश्च वर्द्धते ४०।
यः शृणोति समाख्यातुं पर्वणीदं धृतव्रतः ।
प्रीयंते पितरस्तस्य तथैव च पितामहाः ४१।
इति श्रीपाद्मे महापुराणे स्वर्गखंडे नवमोऽध्यायः ९।