पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः १४

विकिस्रोतः तः

नारद उवाच-
नर्मदा तु नदीश्रेष्ठा पुण्या पुण्यतमा त्रिषु ।
मुनिभिस्तु महाभागैर्विभक्ता धर्मकांक्षिभिः १।
यज्ञोपवीतमात्राणि प्रविभक्तानि पांडव ।
तेषु स्नात्वा तु राजेंद्र सर्वपापैः प्रमुच्यते २।
जलेश्वरं च यत्तीर्थं त्रिषु लोकेषु विश्रुतम् ।
तस्योत्पत्तिं कथयतः शृणु पांडवनंदन ३।
पुरा मुनिगणाः सर्वे सेन्द्राश्चैव मरुद्गणाः ।
स्तुवंति ते महात्मानं देवदेवं महेश्वरम् ४।
स्तुवमानास्तु संप्राप्ता यत्र देवो महेश्वरः ।
विज्ञापयंति देवेशं सेंद्राश्चैव मरुद्गणाः ।
भयोद्विग्नान्विरूपाक्ष परित्रायस्व नः प्रभो ५।
ईश्वर उवाच-।
स्वागतं तु मुनिश्रेष्ठाः किमर्थमिह चागताः ।
किं दुःखं कोऽनुसंतापः कुतो वा भयमागतम् ६।
कथयध्वं महाभागा एतदिच्छामि वेदितुम् ।
एवमुक्तास्तु रुद्रेणाकथयन्नमितव्रताः ७।
ऋषय ऊचुः-।
अपि घोरो महावीर्यो दानवो बलदर्पितः ।
बाणो नामेति विख्यातो यस्य वै त्रिपुरं पुरम् ८।
गगने तु वसद्दिव्यं भ्रमते तस्य तेजसा ।
तस्माद्भीता विरूपाक्ष त्वामेव शरणं गताः ९।
त्रायस्व महतो दुःखाद्देवत्वं हि परा गतिः ।
एवं प्रसादं देवेश सर्वेषां कर्तुमर्हसि १०।
येन देवाः सुप्रसन्नाः सुखमेधंति शंकर ।
परां निर्वृतिमायांति तत्प्रभो कर्तुमर्हसि ११।
देव उवाच-।
एतत्सर्वं करिष्यामि मा विषादं करिष्यथ ।
अचिरेणैव कालेन कुर्यां युष्मत्सुखावहम् १२।
आश्वासयित्वा तान्सर्वान्नर्मदातटमास्थितः ।
चिंतयामास सर्वेशस्तद्वधं प्रति पांडव १३।
कथं केन प्रकारेण हंतव्यस्त्रिपुरो मया ।
एवं संचिंत्य भगवान्नारदं स्मरते तदा ।
स्मरणादेव संप्राप्तो नारदः समुपस्थितः १४।
नारद उवाच-।
आज्ञापय महादेव किमर्थं संस्मृतो ह्यहम् ।
किं कार्यं तु मया देव कर्तव्यं कथयस्व मे १५।
ईश्वर उवाच-।
गच्छ नारद तत्रैव यत्र तत्त्रिपुरं पुरम् ।
बाणस्य दानवेन्द्रस्य शीघ्रं गच्छाथ तत्कुरु १६।
भर्तारो देवताभाश्च स्त्रियश्चाप्सरसोपमाः ।
तासां वै तेजसा विप्र भ्रमते त्रिपुरं दिवि १७।
तत्र गत्वा तु विप्रेंद्र मंत्रमन्यं प्रचोदय ।
देवस्य वचनं श्रुत्वा मुनिस्त्वरितविक्रमः १८।
स्त्रीणां हृदयनाशाय प्रविष्टस्तं पुरं प्रति ।
शोभते तत्पुरं दिव्यं नानारत्नोपशोभितम् १९।
शतयोजनविस्तीर्णं ततो द्विगुणमायतम् ।
ततः पश्यति तत्रैव बाणं तु बलदर्पितम् २०।
मालाकुंडलकेयूरैर्मुकुटेन विराजितम् ।
हाररत्नैश्च संछन्नं चंद्रकांतिविभूषितम् २१।
ललनास्तस्य रत्नाढ्याः नराः कनकमंडिताः ।
उत्थितो नारदं दृष्ट्वा दानवेंद्रो महाबलः २२।
बाण उवाच-।
स देवर्षिः स्वयं प्राप्तो मद्गृहं प्रति संप्रति ।
अर्घं पाद्यं यथान्यायं क्रियतां द्विजसत्तम २३।
चिरात्समागतो विप्र स्थीयतामिदमासनम् ।
एवं संभावयित्वा तु नारदं समुपस्थितम् २४।
तस्य भार्या महादेवी अनौपम्या तु नामतः २५।
अनौपम्योवाच-।
भगवन्मानुषे लोके देवास्तुष्यंति केन वै ।
व्रतेन नियमेनापि दानेन तपसाथवा २६।
नारद उवाच-।
तिलधेनुं च यो दद्याद्ब्राह्मणे वेदपारगे ।
ससागरा नवद्वीपा दत्ता भवति मेदिनी २७।
सूर्यकोटिप्रतीकाशैर्विमानैः सर्वकामिकैः ।
मोदते चाक्षयं कालं सुचिरं कृतशासनः २८।
आम्रातककपित्थानि कदलीवनमेव च ।
कदंब चंपकाशोका अनेक विविधद्रुमाः २९।
अष्टमी च चतुर्थी च द्वादशी च तथा उभे ।
संक्रांतिर्विषुवं चैव दिनच्छिद्रमुखं तथा ३०।
पुण्यान्येतानि सर्वाणि उपवासंति याः स्त्रियः ।
तासां तु धर्म्मयुक्तानां स्वर्गे वासो न संशयः ३१।
कलिकालात्तु निर्मुक्ताः सर्वपापविवर्जिताः ।
उपवासरता नार्यो नोपसर्पंति तापसाः ३२।
एवं श्रुत्वा तु सुश्रोणि यथेष्टं कर्तुमर्हसि ।
नारदस्य वचः श्रुत्वा राज्ञी वचनमब्रवीत् ३३।
प्रसादं कुरु विप्रेंद्र दानं गृह्ण यथेप्सितम् ।
सुवर्णमणिरत्नानि वस्त्राण्याभरणानि च ३४।
तत्ते दास्याम्यहं विप्र यच्चान्यदपि दुर्ल्लभम् ।
प्रतिगृह्ण द्विजश्रेष्ठ प्रीयेतां हरिशंकरौ ३५।
नारद उवाच-।
अन्यस्मै दीयतां भद्रे क्षीणवृतिश्च यो द्विजः ।
वयं तु शीलसंपन्ना भक्तिस्तु क्रियते मया ३६।
एवं तासां मनो हृत्वा सर्वासामुपदिश्य वा ।
जगाम भरतश्रेष्ठ स्वकीयं स्थानकं पुनः ३७।
अत्राकृष्टमनास्तास्तु अन्यत्रगतमानसाः ।
पुरि छिद्रं समुत्पन्नं बाणस्य तु महात्मनः ३८।
इति श्रीपाद्मे महापुराणे स्वर्गखंडे चतुर्दशोऽध्यायः १४