पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः १६

विकिस्रोतः तः

ऋषिरुवाच-
पृच्छंति ते महात्मानो नारदं हि महाजनाः
युधिष्ठिरपराः सर्वे ऋषयश्च तपोधनाः १
आख्याहि भगवंस्तथ्यं कावेरीसंगमे महत्
लोकानां च हितार्थाय अस्माकं च विवृद्धये २
सदा पापरता ये तु नरा दुष्कृतिकारिणः
मुच्यंते सर्वपापेभ्यो गच्छंति परमं पदम्
एतदिच्छामि विज्ञातुं भगवन्वक्तुमर्हसि ३
नारद उवाच-
शृणुध्वं सहिताः सर्वे युधिष्ठिरपुरोगमाः
अत्र कृत्वा महायज्ञं कुबेरः सत्यविक्रमः
इदं तीर्थमनुप्राप्य साम्राज्यादधिकोऽभवत् ४
सिद्धिं प्राप्तो महाराज तन्मे निगदतः शृणु
कावेरी नर्मदां यत्र संगता लोकविश्रुताम् ५
तत्र स्नात्वा शुचिर्भूत्वा कुबेरः सत्यविक्रमः
तपस्तप्यति यक्षेंद्रो दिव्यं वर्षशतं महत् ६
तस्य तुष्टो महादेवः प्रदद्याद्वरमुत्तमम्
भो भो यक्ष महासत्व वरं ब्रूहि यथेप्सितम्
ब्रूहि कार्यं यथेष्टं तु यद्वा मनसि वर्त्तते ७
कुबेर उवाच-
यदि तुष्टोसि देवेश यदि देयो वरो मम
आदिकृच्चैव सर्वेषां यक्षाणामधिपो भवेत् ८
कुबेरस्य वचः श्रुत्वा तुष्टो देवो महेश्वरः
एवमस्तु ततश्चोक्त्वा तत्रैवांतरधीयत ९
सोऽपि लब्धवरो यक्षः शीघ्रं यक्षकुलं गतः
पूजितः सर्वयक्षेंद्रैरभिषिक्तस्तु पार्थिवः १०
कावेरीसंगमं तत्र सर्वपापप्रणाशनम्
ये नरा नाभिजानंति वंचितास्ते न संशयः ११
तस्मात्सर्वप्रयत्नेन तत्र स्नायीत मानवः
कावेरी च महापुण्या नर्मदा च महानदी १२
तत्र स्नात्वा तु राजेंद्र अर्चयेद्वृषभध्वजम्
अश्वमेधफलं प्राप्य रुद्रलोके महीयते १३
अग्निप्रवेशं यः कुर्याद्यश्च कुर्य्यादनाशनम्
अनिवर्तिका गतिस्तस्य यथा मे शंकरोऽब्रवीत् १४
सेव्यमानो वरस्त्रीभिर्मोदते दिवि रुद्रवत्
षष्टिवर्षसहस्राणि षष्टिकोट्यस्तथापरे १५
मोदते रुद्रलोकस्थो यत्र यत्रैव गच्छति
पुण्यक्षयात्परिभ्रष्टो राजा भवति धार्मिकः १६
भोगवान्धर्मशीलश्च महांश्चैव कुलोद्भवः
तत्र पीत्वा जलं सम्यक्चांद्रायणफलं लभेत् १७
स्वर्गं गच्छंति ते मर्त्या ये पिबंति जलं शुभम्
गंगायमुनयोर्मध्ये यत्फलं यांति मानवाः १८
कावेरीसंगमे स्नात्वा तत्फलं तस्य जायते
एवं तु तस्य राजेंद्र कावेरीसंगमं महत्
पत्रेश्वरेति विख्यातं सर्वपापहरं परम् १९
इति श्रीपाद्मे महापुराणे स्वर्गखंडे षोडशोऽध्यायः १६