पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः २१

विकिस्रोतः तः

नारद उवाच-
ततो गच्छेत राजेंद्र विहगेश्वरमुत्तमम् ।
दर्शनात्तस्यराजेंद्र मुच्यते सर्वपातकैः १।
ततो गच्छेत राजेन्द्र नर्मदेश्वरमुत्तमम् ।
तत्र स्नात्वा नरो राजन्स्वर्गलोके महीयते २।
अश्वतीर्थं ततो गच्छेत्स्नानं तत्र समाचरेत् ।
सुभगो दर्शनीयश्च भोगवान्जायते नरः ३।
पितामहं ततो गच्छेद्ब्रह्मणा निर्मितं पुरा ।
तत्र स्नात्वा नरो भक्त्या पितृपिंडं तु दापयेत् ४।
तिलदर्भविमिश्रं तु उदकं तु प्रदापयेत् ।
तस्य तीर्थप्रभावेण सर्वं भवति चाक्षयम् ५।
सावित्री तीर्थमासाद्य यस्तु स्नानं समाचरेत् ।
विधूय सर्वपापानि ब्रह्मलोके महीयते ६।
मनोहरं च तत्रैव तीर्थं परमशोभनम् ।
तत्र स्नात्वा नरो राजन्पितृलोके महीयते ७।
ततो गच्छेत राजेंद्र मानसं तीर्थमुत्तमम् ।
तत्र स्नात्वा नरो राजन्रुद्रलोके महीयते ८।
ततो गच्छेत राजेंद्र क्रतुतीर्थमनुत्तमम् ।
विख्यातं सर्वलोकेषु सर्वपापप्रणाशनम् ९।
यान्यान्प्रार्थयते कामान्पशुपुत्रधनानि च ।
प्राप्नुयात्तानि सर्वाणि तत्र स्नात्वा नराधिप १०।
ततो गच्छेत राजेंद्र त्रिदशद्योति विश्रुतम् ।
तत्र ता ऋषिकन्यास्तु तपस्तप्यंति सुव्रताः ११।
भर्त्ता भवतु सर्वासामीश्वरः प्रभुरव्ययः ।
प्रीतस्तेषां महादेवश्चंडरूपधरो हरः १२।
विकृतानन बीभत्सस्तच्च तीर्थमुपागतः ।
तत्र कन्या महाराज वराय परमेश्वरः १३।
कन्याऋद्धिं च यः सेवेत्कन्यादानं प्रयच्छति ।
तीर्थं तत्र महाराज दशकन्येति विश्रुतम् १४।
तत्र स्नात्वार्च्चयेद्देवं सर्वपापैः प्रमुच्यते ।
ततो गच्छेत राजेंद्र स्वर्गबिंदुरिति श्रुतम् १५।
तत्र स्नात्वा नरो राजन्दुर्गतिं च न पश्यति ।
अप्सरेशं ततो गच्छेत्स्नानं तत्र समाचरेत् १६।
क्रीडते नागलोकस्थोऽप्सरोभिः सह मोदते ।
ततो गच्छेत राजेंद्र नरकं तीर्थमुत्तमम् १७।
तत्र स्नात्वार्च्चयेद्देवं नरकं च न गच्छति ।
भारभूतं ततो गच्छेदुपवासपरायणः १८।
एतत्तीर्थं समासाद्य अवतारं तु शांभवम् ।
अर्चयित्वा विरूपाक्षं रुद्रलोके महीयते १९।
तस्मिंस्तीर्थे नरः स्नात्वा भारभूते महात्मनः ।
यत्रतत्र मृतस्यापि ध्रुवं गाणेश्वरी गतिः २०।
कार्तिकस्य तु मासस्य अर्चयित्वा महेश्वरम् ।
अश्वमेधाच्छतगुणं प्रवदंति मनीषिणः २१।
दीपकानां शतं कृत्वा घृतपूर्णं तु दापयेत् ।
विमानैः सूर्यसंकाशैर्व्रजते यत्र शंकरः २२।
वृषभं यः प्रयच्छेत शंखकुंदेंदु संनिभम् ।
वृषयुक्तेन यानेन रुद्रलोकं स गच्छति २३।
चरुमेकं तु यो दद्यात्तस्मिंस्तीर्थे नराधिप ।
पायसं मधुसंयुक्तं भक्ष्याणि विविधानि च २४।
यथाशक्त्यनुराजेंद्र भोजयेत्सहदक्षिणम् ।
तस्यतीर्थप्रभावेण सर्वं कोटिगुणं भवेत् २५।
नर्मदाया जलं सिक्त्वा अर्चयित्वा वृषध्वजम् ।
दुर्गतिं च न पंश्यंति तस्य तीर्थप्रभावतः २६।
एतत्तीर्थं समासाद्य यस्तुप्राणान्परित्यजेत् ।
सर्वपापविशुद्धात्मा व्रजते यत्र शंकरः २७।
जलप्रवेशं यः कुर्यात्तस्मिंस्तीर्थे नराधिप ।
हंसयुक्तेन यानेन रुद्रलोकं स गच्छति २८।
यावच्चंद्रश्च सूर्यश्च हिमवांश्च महोदधिः ।
गंगाद्याः सरितो यावत्तावत्स्वर्गे महीयते २९।
अनाशनं तु यः कुर्यात्तस्मिंस्तीर्थे नराधिप ।
गर्भवासे तु राजेंद्र न पुनर्जायते नरः ३०।
ततो गच्छेत राजेंद्र अटवीतीर्थमुत्तमम् ।
तत्र स्नात्वा नरो राजन्निंद्रस्यार्द्धासनंलभेत् ३१।
शृंगतीर्थं ततो गच्छेत्सर्वपापप्रणाशनम् ।
तत्रापि स्नातमात्रस्य ध्रुवं गाणेश्वरी गतिः ३२।
एरंडीनर्मदायाश्च संगमं लोकविश्रुतम् ।
तत्र तीर्थं महापुण्यं सर्वपापप्रणाशनम् ३३।
उपवासपरो भूत्वा नित्यं ब्रह्मपरायणः ।
तत्र स्नात्वा तु राजेंद्र मुच्यते ब्रह्महत्यया ३४।
ततो गच्छेत राजेन्द्र नर्मदोदधिसंगमम् ।
जमदग्निरिति ख्यातं सिद्धो यत्र जनार्दनः ३५।
यत्रेष्ट्वा बहुभिर्यज्ञैरिंद्रो देवाधिपोभवत् ।
तत्र स्नात्वा नरो राजन्नर्मदोदधिसंगमे ३६।
त्रिगुणस्याश्वमेधस्य फलं प्राप्नोति मानवः ।
पश्चिमोदधिसायुज्यं मुक्तिद्वारविघाटनम् ३७।
तत्र देवाः सगंधर्वा ऋषयः सिद्धचारणाः ।
आराधयंति देवेशं त्रिसंध्यं विमलेश्वरम् ३८।
सर्वपापविशुद्धात्मा रुद्रलोके महीयते ।
विमलेश्वरपरं तीर्थं न भूतं न भविष्यति ३९।
तत्रोपवासं कृत्वा ये पश्यंति विमलेश्वरम् ।
सर्वपापविशुद्धात्मा रुद्रलोकं व्रजंति ते ४०।
ततो गच्छेत राजेंद्र केशिनीतीर्थमुत्तमम् ।
तत्र स्नात्वा नरो राजन्नुपवासपरायणः ४१।
उपोष्य रजनीमेकां नियतो नियताशनः ।
तत्र तीर्थप्रभावेण मुच्यते ब्रह्महत्यया ४२।
सर्वतीर्थाभिषेकं च यः पश्येत्सागरेश्वरम् ।
योजनाभ्यंतरे तिष्ठेदावर्ते संस्थितः शिवः ४३।
तं दृष्ट्वा सर्वतीर्थानि दृष्टानि स्युर्न संशयः ।
सर्वपापविनिर्मुक्तो यत्र रुद्र सः गच्छति ४४।
नर्मदासंगमं यावद्यावच्चामरकंटकम् ।
तत्रांतरे महाराजन्तीर्थकोट्योदकस्थिताः ४५।
तीर्थात्तीर्थाटनं चर्या ऋषिकोटिनिषेविता ।
अग्निहोत्रैश्च दिव्यांशैः सर्वैर्ज्ञानपरायणैः ४६।
सेवितास्तेन राजेंद्र ईप्सितार्थप्रदायिकाः ।
यश्चेदं वै पठेन्नित्यं शृणुयाद्वापि भक्तितः ४७।
तं तु तीर्थानि सर्वाणि अभिषिंचंति पांडव ।
नर्मदा च सदा प्रीता भवेद्वै नात्र संशयः ४८।
प्रीतस्तस्य भवेद्रुद्रो मार्कंडेयो महामुनिः ।
वंध्या च लभते पुत्रान्दुर्भगा सुभगाभवेत् ४९।
कुमारीं लभते भर्त्ता यच्च यो वाञ्छते फलम् ।
तदेव लभते सर्वं नात्र कार्या विचारणा ५०।
ब्राह्मणो वेदमाप्नोति क्षत्रियो विजयी भवेत् ।
वैश्यस्तु लभते धान्यं शूद्रः प्राप्नोति सद्गतिम् ५१।
मूर्खस्तु लभते विद्यां त्रिसंध्यं यः पठेन्नरः ।
नरकं च न पश्येत वियोनिं च न गच्छति ५२।

इति श्रीपाद्मेमहापुराणे स्वर्गखंडे एकविंशोऽध्यायः २१।