गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ४२

विकिस्रोतः तः
← गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ४१ गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ४२
[[लेखकः :|]]
गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ४३ →

अश्वमेधखण्डः - द्विचत्वारिशोऽध्यायः

रासक्रीडा -

श्रीगर्ग उवाच -
हेमंते मासि पूर्वस्मिन्‌राकायां राधिकेश्वरः ॥
 वंशीं वशकरीं दघ्मौ यथा वृन्दावने पुरा ॥१॥
 ध्वनिर्बभूव तस्याश्च सर्वेषामाहरन्मनः ॥
 निशम्य गोप्यः संखिन्नाः कामखेदेन तत्रसुः ॥२॥
 रुंधन्नंबुभृतश्चमत्कृतिपरं
     कुर्वन्मुहुस्त्वंबरं
 ध्यानाद्धंतनयन्सनंदनमुखा-
     न्विस्मेरयन्वेधसम् ॥
 औत्सुक्याद्‌बलिभिर्बलिं चटुलय-
     न्भोगेंद्रमाघूर्णयन्-
भिंदन्नंडकटाहभित्तिमभितो
     बभ्राम वंशीध्वनिः ॥३॥
 अथोदगाच्चंद्रमास्तु चर्षणीनां शुचो मृजन् ॥
 यथा प्रियाया राजेंद्र विदेशादागतः प्रियः ॥४॥
 तदैव यमुना राजंस्तनुं दिव्यं दधार ह ॥
 वृन्दावनं गिरींद्रञ्च व्रजभूमिञ्च मानद ॥५॥
 कृष्णा नदी जयति यत्र मणींद्रमुक्ता-
     माणिक्यशुभ्रहरिता करतोलिकाभिः ॥
 वैदूर्यनीलकहरिद्धरिवज्रपीत-
     सोपानमण्डपयुताभिरतिस्फुरन्ती ॥६॥
 स्वच्छंदसूत्पतितमत्स्यगणैर्वहंती
     सच्छ्यामलेन वपुषाघगणं हरंती ॥
 उत्तुंगलोललहरी कमलैर्लसंती
     कृष्णा नदी जयति कृष्णगृहे लुठंती ॥७॥
 गोवर्धनं भज गिरीं शतचंद्रयुक्तं
     मंदारचन्दनलतावृतकल्पवृक्षम् ॥
 श्रीरासमण्डलयुतं मणिमंडपाढ्यं
     कोटीरमंजुलनिकुंजकुटीरकोटिम् ॥८॥
 वृन्दावनं च यमुनातटनीरतीर-
     संपृक्तमंदगमनैरतिगंधवातैः ॥
 तत्कंपितं च सुरभीकृतसर्वदेशं
     श्रीखंडकुंकुममृदागुरुचर्चितं तम् ॥९॥
 जुष्टं वसन्तनवपल्लवपुष्परंगै-
     र्मंदारचन्दनसुचम्पकनीपनिंबैः ॥
 आम्रातकाम्रपनसागुरुनागरंगैः
     श्रीतालपिप्पलवटैर्नवनारिकेलैः ॥१०॥
 खर्जूरश्रीफललवंगविराजमान-
     मंजीरशालकतमालकदंबयुक्तम् ॥
 सन्तानकुंदबदरीकदलीसिताढ्यं
     श्रीशाल्मलीबकुलकेतकिसच्छिरीषम् ॥११॥
 सन्मोदिनीजलजवृन्दमनोहराभं
     वृन्दारकं वरवनं तुलसीलताढ्याम् ॥
 श्रीमल्लिकामृतलतामधुमाधवीभिः
     संराजितं स्मर नृपेंद्र व्रजस्य मध्ये ॥१२॥
 वंशीवटं च कलकंठविहंगमैश्च
     कृष्णातटे च पुलिनं किल बालुकाढ्याम् ॥
 श्रीपाटलैर्मधुककिंशुकसत्प्रियालै-
     रौदुंबरैः क्रमुकद्राक्षकपित्थयुक्तम् ॥१३॥
 श्रीकोविदारपिचुमंदलतार्जुनैश्च
     प्लक्षैरशोकसरलैः सुरदारुभिश्च ॥
 जंबूसुवेत्रनलकुब्जकस्वर्णयूथी-
     पुन्नागनागकुटजैः कुरबैर्वृतं च ॥१४॥
 चक्राह्वसारसशुकैः सितराजहंसैः
     कारंडवैश्च जलकुक्कुटकूजितं च ॥१५॥
 दात्यूहकोकिलकपोतकनीलकण्ठै-
     र्नृत्यन्मयूरकलराववृतं स्मर त्वम् ॥१६॥
 श्यामाचकोरकलखंजनसारिकाभिः
     पारावतैर्भ्रमरतित्तिरतित्तिरीभिः ॥
 श्रीकांचनीमधुलतामधुयूथिकाभिः
     संवेष्टितं हरिणमर्कटमर्कटीभिः ॥१७॥
 श्रीपद्मरागशिखरं च निकुंजगेहं
     श्रीकौस्तुभेंद्रमणिराजिविराजमानम् ॥
 कोटींदुमंडलवितानगणैश्च हैमैः
     श्रीपट्टसूत्ररचितैर्मणितोरणाढ्यम् ॥१८॥
 मुक्तावृतैः कनकपीतपतत्पताकैः
     पारावतैः सितपतत्रिभिरावृतञ्च ॥
 मंदारकुन्दकरवीरकयूथिकानां
     मालाविचित्ररचितं नवचंपकानाम् ॥१९॥
 नागेशपद्महरिचंदनपल्लवानां
     श्रीमालतीकुरबकांचनयूथिकानाम् ॥
 मालाभिरावृतमनंगहरं गृहं त-
     त्सद्‌रत्‍नदर्पणवृतं सितचामरैश्च ॥२०॥
 सिंहासनैश्च नवपल्लवपुष्पयुक्तैः
     शय्यासनैः कनकविद्रुमपादवृन्दैः ॥
 श्रीचंदनागुरुजलैर्मकरंदसंघैः
     कस्तूरिकामुदितकुंकुमचर्चितं तत् ॥२१॥
 एजद्‌वसंततरुपल्लवमेव वातैः
     शीतैर्गजेंद्रगमनैः सुरभीकृतांगम् ॥
 एतादृशं हरिनिकुंजगृहं स्मर त्वं
     सन्नम्रशाखतरुयुक्तमतीव पुष्पैः ॥२२॥
 श्रीवेणुगीतं बहुकामवर्द्धनं
     निशम्य सर्वा व्रजयोषितो नृप ॥
 श्रीकृष्णकांतेन गृहीतमानसा
     विसृज्य कर्माणि समाययुर्वने ॥२३॥
 रुद्धा याः पतिभी राजन्कृष्णेन हृतमानसाः ॥
 स्थूलं शरीरं तास्त्यक्त्वा त्वरं कृष्णांतिकं ययुः ॥२४॥
 सिंहासने हेमदुकूलसंयुते
     मध्ये स्थितं सुन्दरनन्दनन्दनम् ॥
 श्रीसुन्दरी राधिकया समं परं
     गले दधानं मधुमालतीस्रजम् ॥२५॥
 श्यामं प्रभातार्ककिरीटिनं हरिं
     स्फुरत्प्रभं श्रीमुरलीमनोहरम् ॥
 पीतांबरं मन्मथराशिमोहनं
     व्रजस्त्रियस्तं ददृशुः समागताः ॥२६॥
 दृष्ट्वा प्रियाः प्रियतमं मत्स्यकुण्डलिनं हरिम् ॥
 गोप्यो मूर्च्छां गताः सद्यो भूप चालक्षितोद्यमाः ॥२७॥
 सांत्वयामास ताः कृष्णो मिष्टवाक्यैः सुधासमैः ॥
 तदा गोप्यो वनोद्देशे सर्वाश्चैतन्यतां गताः ॥२८॥
 कृष्णं गद्‌गदया वाचा स्तुत्वा भीताः स्त्रियो वराः ॥
 त्यक्त्वा विरहजं दुःखं गोविंदं ददृशुः प्रियम् ॥२९॥
 वृन्दावने भ्राजमाने मालतीवनसंकुले ॥
 दिव्यद्रुमलताजाले मधुपध्वनिनादिते ॥३०॥
 विचचार हरिः साक्षाद्देवो मदनमोहनः ॥
 पद्माभं पद्महस्तेन गृहीत्वा राधिकाकरम् ॥३१॥
 प्रहसन्भगवान्साक्षादाययौ यमुनातटम् ॥
 कृष्णातीरे निकुंजे वै श्रीकृष्णो निषसाद ह ॥३२॥
 तस्मिन्गृहे मधुपतेः शृणु गोपिकानां
     श्रीकृष्णचन्द्रचरणस्मरणावृतानाम् ॥
 झंकारनूपुरझणत्करकंकणानां
     मंजीररत्‍नविचलत्कटिकिंकिणीनाम् ॥३३॥
 स्मेरद्युतिस्फुटचमत्कृतगंडदेशैः
     श्रीदंतपंक्तिविलसत्तडितालिलेशैः ॥
 कोटीरहारहरितांगदभूषितानां
     बालार्कमंडलविकुंडलमंडितानाम् ॥३४॥
 तासां तु कापि युवती कथिता च मुग्धा
     मध्यापि कापि तरुणी रुचिरा प्रगल्भा ॥
 काचित्तरुं विनयती मधुरं हसंती
     काचित्सखी मदयुता सुवने व्रजंती ॥३५॥
 संताड्य तामपि करेण तु काप्यधाव-
     त्संगृह्य कापि भुवने कमलैर्जघान ॥
 काचिच्छ्लथत्कनकहारमुपाजहार
     काचित्प्रमुक्तकबरी तु विहारमत्ता ॥३६॥
 श्रीजाह्नवी च यमुना मधु माधवी च
     शीला रमा शशिमुखी विरजा सुशीला ॥
 चन्द्रानना च ललिता त्वचला विशाखा
     मायाऽल्प एव कथिता भवने त्वसंख्याः ॥३७॥
 लीलातपत्रमतिमौक्तिकदामजालं
     नीत्वा चलंति मणिभूमिषु तत्र काश्चित् ॥
 श्रीचामरव्यजनदंडधरा वयस्याः
     काश्चिद्‌व्रजंति धृतपीतपतत्पताकाः ॥३८॥
 नृत्यंति तत्र हरिवेषधरास्तु काश्चि-
     द्वीणाकरा मधुरतालमृदंगहस्ताः ॥
 वंशीधराश्च वृषभानुसुताः सुवेषाः
     केयूरकुण्डलयुता मणिवेत्रहस्ताः ॥३९॥
 सद्धावभावरसतालयुतस्मिताक्तै-
     र्झंकारनूपुरयुतैर्विशदैः कटाक्षैः ॥
 संगीतनृत्यविदितैर्भ्रुकुटीविभंगै
     राधां हरिं च सततं परितोषयंत्यः ॥४०॥
 तस्मिन्निकुञ्जभवने यमुनातटेऽपि
     वंशीवटे वनधरानिकटे हरिं तम् ॥
 श्रीराधया च गिरिराजतटं व्रजंतं
     नंदात्मजं च नटवेषधरं स्मर त्वम् ॥४१॥
 श्रीपद्मरागनखदीप्तिपदारविन्दं
     झंकारनूपुरधरं स्फुरदंगदेशम् ॥
 कुर्वंतमेव तु पदारुणभूमिदेशं
     श्रीमत्परागसुरुचालमितस्ततस्तु ॥४२॥
 लक्ष्मीकराब्जपरिलालितजानुदेशं
     रंभोरु पीतवसनं तु कृशोदराभम् ॥
 रोमावलिभ्रमरनाभिसरस्त्रिरेखं
     कांचीधरं भृगुपदं मणीकौस्तुभाढ्यम् ॥४३॥
 श्रीवत्सहाररुचिरं नवमेघनीलं
     पीतांबरं करिकरस्फुटबाहुदण्डम् ॥
 रत्‍नांगदं च मणीकंकणपद्महस्तं
     श्रीराजहंसवरकंधरशोभमानम् ॥४४॥
 श्रीकम्बुकण्ठललितं विलसत्कपोलं
     मध्यं तु निम्नचिबुकं किल कुन्ददंतम् ॥
 बिंबाधरं स्मितलसच्छुकचंचुनासं
     पीयूषकल्पवचनं प्रचलत्कटाक्षम् ॥४५॥
 श्रीपुण्डरीकदलनेत्रमनंगलीलं
     भ्रूमण्डलस्मितगुणावृतकामचापम् ॥
 विद्युच्छटोच्छलितरत्‍नकिरीटकोटिं
     मार्तंडमंडलविकुण्डमंडिताभम् ॥४६॥
 वंशीधरं त्वहिविलोलगुडालकाढ्यं
     राधापतिं सजलपद्ममुखं चलंतम् ॥
 कंदर्पकोटिघनमानहरं कृशांगं
     वंशीवटे नटवरं भज सर्वथा त्वम् ॥४७॥
 आरक्तरक्तनखचन्द्रपदाब्जशोभां
     मञ्जीरनूपुररणत्कटिकिंकिणीकाम् ॥
 श्रीघंटिकाकनककंकणशब्दमुक्तां
     राधां दधामि तरुपुञ्जनिकुञ्जमध्ये ॥४८॥
 नीलांबरैः कनकरश्मितटस्फुरद्‌भिः
     श्रीभानुजातटमरुद्‌गतिचंचलांगैः ॥
 सूक्ष्मस्वरूपललितैरतिगौरवर्णां
     रासेश्वरीं भज मनोहरमंदहासाम् ॥४९॥
 बालार्कमंडलमहांगदरत्‍नहारां
     ताटंकतोरणमणींद्रमनोहराभाम् ॥
 श्रीकण्ठभालसुमनोनवपंचदाम्नीं
     रत्‍नांगुलीयललितां व्रजराजपत्‍नीम् ॥५०॥
 चूडामणिद्युतिलसत्स्फुरदर्द्धचंद्रां
     ग्रैवेयकालपनपत्रविचित्ररूपाम् ॥
 श्रीपट्टसूत्रमणीपट्टचलद्‌द्विदाम्नीं
     स्फूर्ज्जत्सहस्रदलपद्मधरां भजस्व ॥५१॥
 श्रीबाहुकंकणलसत्कुचरत्‍नदीप्तिं
     श्रीनासिकाभरणभूषितगण्डदेशाम् ॥
 सद्यौवनालसगतिं कलसर्पवेणीं
     मध्येंदुकोटिवदनां स्फुटचंपकाभाम् ॥५२॥
 सद्धावभावसहितां नवपद्मनेत्रां
     स्फूर्ज्जत्स्मितद्युतिकलां प्रचलत्कटाक्षाम् ॥
 कृष्णप्रियां ललितकुन्तलपुंजलाभां
     मंदारहारमधुरभ्रमरीरवाढ्याम् ॥५३॥
 श्रीखंडकुंकुममृदागुरुवारिसिक्तां
     श्रीबिंदुकीरुचिरपत्रविचित्रचित्राम् ॥
 संतानपत्ररुचिरामलमंजनाभां
     रासेश्वरीं गजगतिं भज पद्मिनीं ताम् ॥५४॥
 एतादृशीं रतिवरां तु समेत्य कृष्णो
     गच्छन्निकुञ्जवनजालविलोकानाय ॥
 धावंति तत्र मणिछत्रधराश्च गोप्यो
     नीत्वा तथा चमरचारुपतत्पताकाः ॥५५॥
 षड्‌रागमेव वरधैवतमध्यमाद्यै-
     र्गायंतमादिपुरुषं भज नन्दपुत्रम् ॥
 षट्‌त्रिंशतस्तदनुवर्त्तितरागिणीनां
     वंशीवरेण ललितेन वरं व्रजंतम् ॥५६॥
 शृङ्गारवीरकरुणाद्‌भुतहास्यरौद्र-
     बीभत्सशांतकभयानकनित्ययुक्तम् ॥
 भक्तप्रियं व्रजवधूमुखपद्मभृंगं
     योगीन्द्रहृत्कमलविस्फुरदंघ्रियुग्मम् ॥५७॥
 क्षेत्रज्ञमादिपुरुषं स्वधियज्ञरूपं
     सर्वेश्वरं सकलकारणकारणेशम् ॥
 कृष्णं हरिं प्रकृतिपूरषयोः पुमांसं
     सर्वं निरस्तकपटं निजतेजसेह ॥५८॥
 यं वै स्तुवंति शिवधर्मसुरेशशेष-
     लोकेशसिद्धिदगणेशसुरादयोऽपि ॥
 राधारमाप्रकृतिभूविरजास्वराद्या
     वेदा भजंति सततं तमहं भजामि ॥५९॥


इति श्रीगर्गसंहितायां हयमेधखण्डे
रासक्रीडायां द्विचत्वारिंशोऽध्यायः ॥४२॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥




वर्गःगर्ग संहिता