गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ४१

विकिस्रोतः तः
← गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ४० गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ४१
[[लेखकः :|]]
गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ४२ →

अश्वमेधखण्डः - एकचत्वारिंशोऽध्यायः

राधाकृष्णमिलनम् -

श्रीगर्ग उवाच -
आहूतो राधया कृष्णः सन्ध्यायां नन्दनंदनः ॥
 जगाम शश्वदेकान्ते शीतलं कदलीवनम् ॥१॥
 रंभादलैश्चंदनस्य पंकयुक्तं मनोहरम् ॥
 स्फारास्फुरन्नभ्रगेहं यमुनावायुशीकरम् ॥२॥
 एतादृशं राधिकायाः सुन्दरं मेघमंदिरम् ॥
 सर्वं दुःखाग्निना नित्यं भस्मीभूतं बभूव ह ॥३॥
 श्रीदामशापेन नृप दुःखेन वृषभानुजा ॥
 तनुं रक्षति तत्रापि कृष्णागमनहेतवे ॥४॥
 निशम्य कृष्णं स्ववने समागतं
     सखीमुखाच्छ्रीवृषभानुनंदिनी ॥
 आनेतुमुत्थाय वरासनात्त्वरं
     द्वारे सखीभिर्नृप सा जगाम ह ॥५॥
 ददौ ह्यासनपाद्याद्यानुपचारान्व्रजेश्वरी ॥
 वदंती कुशलं वाक्यं कृष्णा कृष्णं व्रजेश्वरम् ॥६॥
 परिपूर्णतमं दृष्ट्वा परिपूर्णतमा नृप ॥
 जहौ विरहजं दुःखं संयोगे हर्षपूरिता ॥७॥
 चकार स्वस्याः शृङ्गारं वस्त्रालंकारचंदनैः ॥
 कुशस्थल्यां गते नाथे शृङ्गारो न कृतस्तया ॥८॥
 पुरा तया न भुक्तं च तांबूलं मिष्टभोजनम् ॥
 कृतं न शय्याशयनं क्वचिद्धास्यं न वा कृतम् ॥९॥
 सिंहासने स्थितं राधा देवं मदनमोहनम् ॥
 हर्षाश्रूणि प्रमुंचंती जगौ गद्‌गदया गिरा ॥१०॥
 राधोवाच -
गोकुलं मथुरां त्यक्त्वा गतः कस्मात्कुशस्थलीम् ॥
 वद तन्मे हृषीकेश त्वं साक्षाद्‌गोकुलेश्वरः ॥११॥
 क्षणं युगसमं नाथ जानामि त्वद्वियोगतः ॥
 घटीं मन्वंतरसमां द्विपरार्द्धसमं दिनम् ॥१२॥
 कस्मिन्कुकाले विरहो मे बभूव च दुःखदः ॥
 येन त्वच्चरणौ देव न पश्यामि सुखप्रदौ ॥१३॥
 यथा रामं तु सीतेव मानसं वरटेव च ॥
 तथा रासेश्वरं त्वां तु मानदं हि समुत्सहे ॥१४॥
 सर्वं जानासि सर्वज्ञ किं दुःखं कथयाम्यहम् ॥
 शतवर्षं गतं नाथ वियोगो न गतो मम ॥१५॥
 इत्युक्त्वा वचनं राजन्स्वामिनी स्वामिनं परम् ॥
 वियोगखिन्ना दुःखानि स्मरंती सा रुरोद ह ॥१६॥
 दृष्ट्वा प्रियां रुदंतीं तां प्रियः प्राह प्रियं वचः ॥
 तस्माश्च शमयन्वाक्यैः कृष्णः कश्मलमेव च ॥१७॥
 श्रीकृष्ण उवाच -
न कर्तव्यस्त्वया राधे शोकश्च तनुशोषकः ॥
 तेजश्चैकं द्विधाभूतभावयोः ऋषयो विदुः ॥१८॥
 यत्राहं त्वं सदा तत्र यत्र त्वं ह्यहमेव च ॥
 वियोग आवयोर्नास्ति मायापुरुषयोर्यथा ॥१९॥
 भेदं हि चावयोर्मध्ये ये पश्यंति नराधमाः ॥
 देहांते नरकान्‌राधे ते प्रयांति स्वदोषतः ॥२०॥
 अथातस्त्वं तु मां राधे नित्यं द्रक्ष्यसि चांतिके ॥
 प्रभाते चक्रवाकीव चक्रवाकं प्रियंकरम् ॥२१॥
 किंचित्कालेन दयिते गोपगोपीभिरेव च ॥
 साकं त्वयाक्षरं ब्रह्म श्रीगोलोकं व्रजाम्यहम् ॥२२॥
 गर्ग उवाच -
माधवस्य वचः श्रुत्वा गोपीभिः सह राधिका ॥
 प्रसन्ना पूजयामास रमेशं च रमा यथा ॥२३॥
 श्रीराधया पुनः कृष्णो रासार्थं प्रार्थितो नृप ॥
 प्रस्रन्नो वृंदकारण्ये रासं कर्तुं मनो दधे ॥२४॥


इति श्रीगर्गसंहितायां हयमेधखण्डे
राधाकृष्णमेलनं नामैकचत्वारिंशोऽध्यायः ॥४१॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥



वर्गःगर्ग संहिता