गर्गसंहिता/खण्डः ६ (द्वारकाखण्डः)/अध्यायः १२

विकिस्रोतः तः
← गर्गसंहिता/खण्डः ६ (द्वारकाखण्डः)/अध्यायः ११ गर्गसंहिता/खण्डः ६ (द्वारकाखण्डः)/अध्यायः १२
गर्गमुनि
गर्गसंहिता/खण्डः ६ (द्वारकाखण्डः)/अध्यायः १३ →

श्रीनारद उवाच ।।
शंखोद्धारे तीर्थमुख्ये स्वर्णदानं ददाति यः ।।
सँगच्छेद्वैष्णवं लोकं सर्वोपद्रववर्जितम् ।। १ ।।
श्रीकृष्णभक्तः शांतात्मा त्रितो नाम महामुनिः ।।
तीर्थयात्राप्रसंगेन प्राप्त आनर्तभूमिषु ।। २ ।।
दृष्ट्वा शुभं सरः स्नात्वा हरेः पूजां चकार ह ।।
तत्पूजायां महाशंखं सुन्दरैर्लक्षणैर्वृतम् । ३ ।।
चोरयामास कक्षीवांस्तस्य शिष्योतिलोभतः ।।
पूजाशंखं गतं वीक्ष्य कुद्धः प्राह त्रितो मुनिः ।। ४ ।।
येन नीतस्तु मे शंखः स शंखो भवतु ध्रुवम्।।
तदेव शंखरूपोभूत्कक्षीवाञ्छापपीडितः।।५।।
उत्पादयोर्निपतितः पाहि मामित्युवाच ह ।।
शीघ्रं शांतस्त्रितः प्राह दुर्मते किं कृतं त्वया ।।
स्तेयदोषाद्भुंक्ष्व पापं मद्वचो नो मृषा भवेत् ।।६।।
भज श्रीकृष्णपादाब्जं स ते मोक्षं करिष्यति ।।
इत्युक्त्वाथ गते राजन्त्रिते देवे महामुनौ।।७।।
सरोवरे निपतितः कक्षीवाञ्छंखरूपधृक्।।
प्रवदन्कृष्णकृष्णेति शतवर्षं स्थितोभवत् ।।८।।
परिपूर्णतमः साक्षाद्भगवान्भक्तवत्सलः ।।
आगत्य सरसस्तीरं मा भैष्टेत्यभयं ददौ ।। ९ ।।
तां मेघनादगंभीरां गिरं श्रुत्वा जलेचरः ।।
चुक्रोश पाहि पाहीति देवदव जगत्पते ।। 6.12.१० ।।
भुजगेंद्र भोगरुचा भुजेन भगवान्प्रभुः।।
शंखं भक्तं गजमिव प्रोज्जहार दयापरः ।। ११ ।।
तदैव दिव्यरूपोभूच्छंखरूपं विहाय सः ।।
कृतांजलिर्हरिं नत्वा स्तुतिं चक्रे यदा च सः।।१२ ।।
कक्षीवानुवाच ।।
वासुदेव नमस्तेस्तु गोविंदपुरुषोत्तम ।।
दीनवत्सल दीनेश द्वारकेश परेश्वर ।। १३ ।।
ध्रुवे ध्रुवपदंदात्रे प्रह्लादस्यार्तिहारिणे ।।
गजस्योद्धारिणे तुभ्यं बलर्बलिविदे नमः ।। १४ ।।
द्रौपदीचीरसंत्राणकारिणे हरये नमः ।।
गराग्निवनवासेभ्यः पांडवानां सहायिने ।।१५।।
यादवत्राणकर्त्रे च शक्रादाभीररक्षिणे ।।
गुरुमातृद्विजानां च पुत्रदात्रे नमोनमः ।।१६।।
जरासंधनिरोधार्त नृपाणां मोक्षकारिणे ।।
नृगस्योद्धारिणे साक्षात्सुदाम्नोदैन्यहारिणे ।। १७।।
वासुदेवाय कृष्णाय नमः संकर्षणाय च ।।
प्रद्युम्नायानिरुद्धाय चतुर्व्यूहाय ते नमः ।।१८।।
त्वमेव माता च पिता त्वमेव
त्वमेव बन्धुश्च सखा त्वमेव ।।
त्वमेव विद्या द्रविणं त्वमेव
त्वमेव सर्वं मम देवदेव ।।१९।।
श्रीनारद उवाच ।।
एवं स्तुत्वा हरिं राजन्कक्षीवान्प्रेमपूरितः ।।
विमानवरमास्थाय यादवानां च पश्यताम् ।। 6.12.२० ।।
विभ्राजयन्दशदिशः शतसूर्यसमप्रभः ।।
जगाम वैष्णवं लोकं सर्वोपद्रववर्जितम् ।।२१।।
शंखोद्धारः कृतो यस्मिन्हरिणा मैथिलेश्वर ।।
तस्मात्तीर्थं महापुण्यं शंखोद्धार प्रथां गतम् ।। २२ ।।
शंखोद्धारकथामेतां यः शृणोति नरोत्तमः ।।
शंखोद्धारस्नानफलं लभते वै न संशयः ।। २३ ।।
इति श्रीमद्गर्गसंहितायां श्रीद्वारकाखण्डे नारदबहुलाश्वसंवादे शंखोद्धारमाहात्म्यं नाम द्वादशोऽध्यायः ।। १२ ।।