पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०७१

विकिस्रोतः तः
← अध्यायः ०७० पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः ७१
अज्ञातलेखकः
अध्यायः ०७२ →

ययातिरुवाच-
यत्त्वया सर्वमाख्यातं धर्माधर्ममनुत्तमम् ।
शृण्वतोऽथ मम श्रद्धा पुनरेव प्रवर्तते १।
देवानां लोकसंस्थानां वद संख्याः प्रकीर्तिताः ।
यस्य पुण्यप्रसंगेन येन प्राप्तं च मातले २।
मातलिरुवाच-
योगयुक्तं प्रवक्ष्यामि तपसा यदुपार्जितम् ।
देवानां लोकसंस्थानं सुखभोगप्रदायकम् ३।
धर्मभावं प्रवक्ष्यामि आयासैरर्जितं पृथक् ।
उपरिष्टाच्च लोकानां स्वरूपं चाप्यनुक्रमात् ४।
तत्राष्टगुणमैश्वर्यं पार्थिवं पिशिताशिनाम् ।
तस्मात्सद्यो गतानां च नराणां तत्समं स्मृतम् ५।
रक्षसां षोडशगुणं पार्थिवानां च तद्विधम् ।
एवं निरवशेषं च यच्छेषं कुलतेजसाम् ६।
गंधर्वाणां च वायव्यं याक्षं च सकलं स्मृतम् ।
पांचभौतिकमिंद्रस्य चत्वारिंशद्गुणं महत् ७।
सोमस्य मानसं दिव्यं विश्वेशं पांचभौतिकम् ।
सौम्यं प्रजापतीशानामहंकारगुणाधिकम् ८।
चतुष्षष्टिगुणं ब्राह्मं बौधमैश्वर्यमुत्तमम् ।
विष्णोः प्राधानिकं तंत्रमैश्वर्यं ब्रह्मणः पदम् ९।
श्रीमच्छिवपुरे दिव्ये ऐश्वर्यं सर्वकामिकम् ।
अनंतगुणमैश्वर्यं शिवस्यात्मगुणं महत् १०।
आदिमध्यांतरहितं विशुद्धं तत्त्वलक्षणम् ।
सर्वावभासकं सूक्ष्ममनौपम्यं परात्परम् ११।
सुसंपूर्णं जगद्वेषं पशुपाशाविमोक्षणम् ।
यो यत्स्थानमनुप्राप्तस्तस्य भोगस्तदात्मकः १२।
विमानं तत्समानं च भवेदीशप्रसादतः ।
नानारूपाणि ताराणां दृश्यंते कोटयस्त्विमा १३।
अष्टविंशतिरेवं ते संदीप्ताः सुकृतात्मनाम् ।
ये कुर्वंति नमस्कारमीश्वराय क्वचित्क्वचित् १४।
संपर्कात्कौतुकाल्लोभात्तद्विमानं लभंति ते ।
नामसंकीर्तनाद्वापि प्रसंगेन शिवस्य यः १५।
कुर्याद्वापि नमस्कारं न तस्य विलयो भवेत् ।
इत्येता गतयस्तत्र महत्यः शिवकर्मणि १६।
कर्मणाभ्यंतरेणापि पुंसामीशानभावतः ।
प्रसंगेनापि ये कुर्युः शंकरस्मरणं नराः १७।
तैर्लभ्यं त्वतुलं सौख्यं किं पुनस्तत्परायणैः ।
विष्णुचिंतां प्रकुर्वंति ध्यानेन गतमानसाः १८।
ते यांति परमं स्थानं तद्विष्णोः परमं पदम् ।
शैवं च वैष्णवं रूपमेकरूपं नरोत्तम १९।
द्वयोश्च अंतरं नास्ति एकरूपमहात्मनोः ।
शिवाय विष्णुरूपाय शिवरूपाय विष्णवे २०।
शिवस्य हृदयं विष्णुर्विष्णोश्च हृदयं शिवः ।
एकमूर्तिस्त्रयो देवा ब्रह्मविष्णुमहेश्वराः २१।
त्रयाणामंतरं नास्ति गुणभेदाः प्रकीर्तिताः ।
शिवभक्तोसि राजेंद्र तथा भागवतोसि वै २२।
तेन देवाः प्रसन्नास्ते ब्रह्मविष्णुमहेश्वराः ।
सुप्रीता वरदा राजन्कर्मणस्तव सुव्रत २३।
इंद्रादेशात्समायातः सन्निधौ तव मानद ।
ऐंद्रमेनं पदं याहि पश्चाद्ब्राह्मं महेश्वरम् २४।
वैष्णवं च प्रयाहि त्वं दाहप्रलयवर्जितम् ।
अनेनापि विमानेन दिव्येन सर्वगामिना २५।
दिव्यमूर्तिरतो भुंक्ष्व दिव्यभोगान्मनोरमान् ।
समारुह्य विमानं त्वं पुष्पकं सुखगामिनम् २६।
सुकर्मोवाच-
एवमुक्त्वा द्विजश्रेष्ठ मौनवान्मातलिस्तदा ।
राजानं धर्मतत्त्वज्ञं ययातिं नहुषात्मजम् २७।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातापितृतीर्थवर्णने ययातिचरित्रे एकसप्ततितमोऽध्यायः ७१।