श्रीमद्भागवतपुराणम्/स्कन्धः ९/अध्यायः २०

विकिस्रोतः तः
← श्रीमद्भागवतपुराणम्/स्कन्धः ९/अध्यायः १९ श्रीमद्भागवतपुराणम्
स्कन्धः ९/अध्यायः २०
[[लेखकः :|]]
श्रीमद्भागवतपुराणम्/स्कन्धः ९/अध्यायः २१ →


पुरुवंशवर्णनं, तत्र दुष्यंतभरतयोश्चरितम् -

श्रीशुक उवाच ।
 पूरोर्वंशं प्रवक्ष्यामि यत्र जातोऽसि भारत ।
 यत्र राजर्षयो वंश्या ब्रह्मवंश्याश्च जज्ञिरे ॥ १ ॥
 जनमेजयो ह्यभूत् पूरोः प्रचिन्वांस्तत् सुतस्ततः ।
 प्रवीरोऽथ मनुस्युर्वै तस्माच्चारुपदोऽभवत् ॥ २ ॥
 तस्य सुद्युरभूत् पुत्रः तस्माद् बहुगवस्ततः ।
 संयातिस्तस्याहंयाती रौद्राश्वस्तत्सुतः स्मृतः ॥ ३ ॥
 ऋतेयुस्तस्य कक्षेयुः स्थण्डिलेयुः कृतेयुकः ।
 जलेयुः सन्नतेयुश्च धर्मसत्यव्रतेयवः ॥ ४ ॥
 दशैतेऽप्सरसः पुत्रा वनेयुश्चावमः स्मृतः ।
 घृताच्यामिन्द्रियाणीव मुख्यस्य जगदात्मनः ॥ ५ ॥
 ऋतेयो रन्तिभारोऽभूत् त्रयस्तस्यात्मजा नृप ।
 सुमतिर्ध्रुवोऽप्रतिरथः कण्वोऽप्रतिरथात्मजः ॥ ६ ॥
 तस्य मेधातिथिः तस्मात् प्रस्कण्वाद्या द्विजातयः ।
 पुत्रोऽभूत् सुमते रेभ्यो दुष्यन्तः तत्सुतो मतः ॥ ७ ॥
 दुष्यन्तो मृगयां यातः कण्वाश्रमपदं गतः ।
 तत्रासीनां स्वप्रभया मण्डयन्तीं रमामिव ॥ ८ ॥
 विलोक्य सद्यो मुमुहे देवमायामिव स्त्रियम् ।
 बभाषे तां वरारोहां भटैः कतिपयैर्वृतः ॥ ९ ॥
 तद्दर्शनप्रमुदितः संनिवृत्तपरिश्रमः ।
 पप्रच्छ कामसन्तप्तः प्रहसन् श्लक्ष्णया गिरा ॥ १० ॥
 का त्वं कमलपत्राक्षि कस्यासि हृदयंगमे ।
 किं वा चिकीर्षितं त्वत्र भवत्या निर्जने वने ॥ ११ ॥
 व्यक्तं राजन्यतनयां वेद्‌म्यहं त्वां सुमध्यमे ।
 न हि चेतः पौरवाणां अधर्मे रमते क्वचित् ॥ १२ ॥
 श्रीशकुन्तलोवाच ।
 विश्वामित्रात्मजैवाहं त्यक्ता मेनकया वने ।
 वेदैतद् भगवान् कण्वो वीर किं करवाम ते ॥ १३ ॥
 आस्यतां ह्यरविन्दाक्ष गृह्यतां अर्हणं च नः ।
 भुज्यतां सन्ति नीवारा उष्यतां यदि रोचते ॥ १४ ॥
 दुष्यन्त उवाच ।
 उपपन्नमिदं सुभ्रु जातायाः कुशिकान्वये ।
 स्वयं हि वृणुते राज्ञां कन्यकाः सदृशं वरम् ॥ १५ ॥
 ओमित्युक्ते यथाधर्मं उपयेमे शकुन्तलाम् ।
 गान्धर्वविधिना राजा देशकालविधानवित् ॥ १६ ॥
 अमोघवीर्यो राजर्षिः महिष्यां वीर्यमादधे ।
 श्वोभूते स्वपुरं यातः कालेनासूत सा सुतम् ॥ १७ ॥
 कण्वः कुमारस्य वने चक्रे समुचिताः क्रियाः ।
 बद्ध्वा मृगेन्द्रान् तरसा क्रीडति स्म स बालकः ॥ १८ ॥
 तं दुरत्ययविक्रान्तं आदाय प्रमदोत्तमा ।
 हरेः अंशांशसंभूतं भर्तुरन्तिकमागमत् ॥ १९ ॥
 यदा न जगृहे राजा भार्यापुत्रावनिन्दितौ ।
 श्रृण्वतां सर्वभूतानां खे वाग् आह अशरीरिणी ॥ २० ॥
 माता भस्त्रा पितुः पुत्रो येन जातः स एव सः ।
 भरस्व पुत्रं दुष्यन्त मावमंस्थाः शकुन्तलाम् ॥ २१ ॥
 रेतोधाः पुत्रो नयति नरदेव यमक्षयात् ।
 त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ॥ २२ ॥
 पितरि उपरते सोऽपि चक्रवर्ती महायशाः ।
 महिमा गीयते तस्य हरेरंशभुवो भुवि ॥ २३ ॥
 चक्रं दक्षिणहस्तेऽस्य पद्मकोशोऽस्य पादयोः ।
 ईजे महाभिषेकेण सोऽभिषिक्तोऽधिराड् विभुः ॥ २४ ॥
 पञ्चपञ्चाशता मेध्यैः गंगायामनु वाजिभिः ।
 मामतेयं पुरोधाय यमुनामनु च प्रभुः ॥ २५ ॥
 अष्टसप्ततिमेध्याश्वान् बबन्ध प्रददद् वसु ।
 भरतस्य हि दौष्यन्तेः अग्निः साचीगुणे चितः ।
 सहस्रं बद्वशो यस्मिन् ब्राह्मणा गा विभेजिरे ॥ २६ ॥
 त्रयस्त्रिंशच्छतं ह्यश्वान् बद्ध्वा विस्मापयन् नृपान् ।
 दौष्यन्तिरत्यगान्मायां देवानां गुरुमाययौ ॥ २७ ॥
 मृगान् शुक्लदतः कृष्णान् हिरण्येन परीवृतान् ।
 अदात्कर्मणि मष्णारे नियुतानि चतुर्दश ॥ २८ ॥
 भरतस्य महत् कर्म न पूर्वे नापरे नृपाः ।
 नैवापुर्नैव प्राप्स्यन्ति बाहुभ्यां त्रिदिवं यथा ॥ २९ ॥
 किरातहूणान् यवनान् अंध्रान् कंकान् खगान् शकान् ।
 अब्रह्मण्यान् नृपांश्चाहन् म्लेच्छान् दिग्विजयेऽखिलान् ॥ ३० ॥
 जित्वा पुरासुरा देवान् ये रसौकांसि भेजिरे ।
 देवस्त्रियो रसां नीताः प्राणिभिः पुनराहरत् ॥ ३१ ॥
 सर्वान् कामान् दुदुहतुः प्रजानां तस्य रोदसी ।
 समास्त्रिणवसाहस्रीः दिक्षु चक्रमवर्तयत् ॥ ३२ ॥
 स सम्राड् लोकपालाख्यं ऐश्वर्यं अधिराट् श्रियम् ।
 चक्रं चास्खलितं प्राणान् मृन्मृषेत्युपरराम ह ॥ ३३ ॥
 तस्यासन् नृप वैदर्भ्यः पत्‍न्यस्तिस्रः सुसम्मताः ।
 जघ्नुस्त्यागभयात् पुत्रान् नानुरूपा इतीरिते ॥ ३४ ॥
 तस्यैवं वितथे वंशे तदर्थं यजतः सुतम् ।
 मरुत्स्तोमेन मरुतो भरद्वाजमुपाददुः ॥ ३५ ॥
 अन्तर्वत्‍न्यां भ्रातृपत्‍न्यां मैथुनाय बृहस्पतिः ।
 प्रवृत्तो वारितो गर्भं शप्त्वा वीर्यमुपासृजत् ॥ ३६ ॥
 तं त्यक्तुकामां ममतां भर्तुत्यागविशंकिताम् ।
 नामनिर्वाचनं तस्य श्लोकमेनं सुरा जगुः ॥ ३७ ॥
 मूढे भर द्वाजं इमं भर द्वाजं बृहस्पते ।
 यातौ यदुक्त्वा पितरौ भरद्वाजस्ततस्त्वयम् ॥ ३८ ॥
 चोद्यमाना सुरैरेवं मत्वा वितथमात्मजम् ।
 व्यसृजन् मरुतोऽबिभ्रन् दत्तोऽयं वितथेऽन्वये ॥ ३९ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां नवमस्कन्धे विंशोऽध्यायः ॥ २० ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥