पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११७२ को धन, वर्ग को मूल, मूल को वर्ग यह सब कर्म दृश्य में करना चाहिये तब प्राद्यराशि मान होता है ॥१४॥ ब्राह्मस्फुटसिद्धान्ते राशि में जिन कर्मों को करने से दृश्य के बराबर हौ, दृश्य में उन्हीं कम की विलोम क्रिया से इष्ट राशि मान होता है। सिद्धान्तशेखर में ‘गुणो हरो हरो गुणः पदं कृतिः' इत्यादि संस्कृतोपपत्ति में लिखित श्लोक से श्रीपति ने आचार्य के अनुरूप ही कहा है। ‘गुणकारा भाग हरा भागहरा ये भवन्ति गुणकारा' इत्यादि संस्कृतोपपत्ति में लिखित आर्यभटोक्त प्रकार के अनुरूप ही आचार्यो (ब्रह्मगुप्त) क्तप्रकार भी है । लीलावती में ‘छेदं गुणं गुणं छेदं वर्ग मूल पदं कृतिम्’ – इत्यादि भास्करोक्त भी प्राचायक्त के अनुरूप ही है इति ।॥१४॥ उपपत्ति । र. इदानीं प्रश्नमाह । यो जानाति युगादिग्रहयुगयातैः पृथक् पृथक् कथितैः । द्वित्रिचतुःप्रभृतीनां कुट्टाकारं स जानाति ॥१५॥ सु. भा.-द्विचतुःप्रभृतीनां पृथक्-पृथक् कथितैग्रहयुगयातैय युगादि जानाति स कुट्टाकार जानातीत्यहं मन्ये । अस्योत्तर’ ‘छेदवधस्य द्वियुग’ मिति षष्ठसूत्रेण स्फुटम् । कोलबकसाहबेन यत्पुस्तकादस्याङ्गलभाषायामनुवादः कृतस्त स्मिन्नयं सप्तमः श्लोकः ॥ १५ ॥ अत्रोदाहरणं चतुर्वेदाचार्येण कल्पे रविभगणाः ३० ! चन्द्रभगणाः ४०० । कुजभ. १६ । बुभ. १३० । गुभ. ३ । शुभ. ५० । शभ. १ । चै. उ. भ* ४ । व. पाः भ.२ । भदिनानि १०९९० । सौरमासाः ३६० । चान्द्रमासाः ३७० । अधिमासाः १० । सौरदिनानि १०८०० । चान्द्रदिनानि १११०० । क्षयाहाः १४० । सावनदिनानि १०९६० ! एकस्मिन् दिनै भगणात्मिका गतिश्च । चं. भौ. बु. उ. गु. शु. उ. श. च. उ. कल्पिता । इति सर्व कोलङ्गकानुवादतो ज्ञायते । चतुर्वेदटीकाऽस्याध्यायस्य नोपलब्धाऽस्माभिः ।। १५ ।। च. पा. वि. भा.-द्वित्रिचतुः प्रभृतीनां (द्वित्र्यादीनां) पृथक् पृथक् कथितैग्रहयुग-. यातैर्यो युगादि जानाति स कुट्टाकारं (कुट्टकगणितं) जानातीति ।