पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(इ. भा-ल ) । यहां यदि इ=१ तब भा (हा-गु) -क्षे=हा (भा-ल) अतः भा (हा-गु)-क्षे =भा-ल, यहां यदि हा-गु=गु । भा-ल=ल तब भा. गु-क्षे =ल, लीलावती में ‘यदा गतौ लब्धिगुणौ विशोध्यौ' इत्यादि भास्करोक्त इससे उपपन्न होता है जो कि आचार्योक्त के सदृश ही है। भा. गु-+क्षे=हा. ल दोनों में इ. भा. हा जोड़ने से भा. गु-+-क्षे-+इ. भा. हा=हा. ल-+इ. भा. हा=भा (गु-+इ. हा) +-क्षे=हा (ल-+इ. भा) यहां यदि गु-+इ. हा =गु । ल+इ. भा=ल तब भा. गु-+क्षे=हा. ल इससे आचा यक्त उपपन्न होता है। सिद्धान्तशेखर में ‘तदुद्धतच्छेदविभाजकौ क्रमादभीष्टनिघ्नौ' इत्यादि श्रीपत्युक्त भी उपपन्न हुआ जो कि आचार्योक्त के अनुरूप है इति ॥१३॥ इदानीं विलोमगणितमाह। गुणकश्छेदो छेदो गुणको धनमृणमृणं धनं कार्यम् । वर्गः पदं पदं कृतिरन्त्याद्विपरीतमाद्य' तत् ॥१४॥ ११७१ सु. भा.-अन्त्याद् दृश्याद्विपरीतं कार्य तदाऽऽद्यमाद्यराशिमानं भवेत् । शेषं स्पष्टाथम् । ‘छेद गुण गुण छेद वग मूल पद कृतिम्-इत्यादि भास्करोक्त मेतद नुरूपमव ॥ १४ ॥ वि. भा-अन्त्यात् (दृश्यात्) गुणको हरः । छेदोहरः गुणकः । धनं ऋणं, ऋणं धनं, वगों मूलं, मूलं वर्गः, इति सर्व दृश्ये कार्य तदाऽऽद्यराशिमानं भवेत् । सिद्धान्तशेखरे “गुणो हरो हरो गुणः पदे कृतिः कृतिः पदम् । क्षयो धनं धनं क्षयः प्रतीपकेन दृश्यके ।” श्रीपत्युक्तमिदं “गुणकारा भागहरा भागहरा ये भवन्ति गुणकाराः । यः क्षेपः सोऽपचयोऽपचयः क्षेपश्च विपरीते ।।'इत्यार्यभटोक्तस्यानुरूप मेव आचार्यो (ब्रह्मगुप्त) क्तमप्यार्यभटोक्तानुरूपमेव । गुणकारा भागहरा इत्यादे गणितार्थमार्यभटीयटीकाकारस्य परमेश्वरस्योदाहरणम् । कस्त्रिघ्नः पञ्चभि भर्भक्तः षड्भिर्युक्तः पदीकृतः । एकोनो वर्गितो वेदसंख्यः स गणक उच्यताम् ।। छेदं गुणं गुणं छेदं वर्ग मूलं पदं कृतिम् । ऋणं स्वमित्यादि भास्करोक्तमाचार्योक्तानु रूपमेवास्ति । गणेशदैवज्ञोक्तमुदाहरणम् । राशेर्यस्य कराहतस्य च पदं स्वाष्टांश युग्वर्गितं रामाप्तं च निजैस्त्रिभिर्नवलवैरूनं स नूनः पुनः। शिष्टं वेदमितं विलोम विधिना तं ब्रहि राशि सखे चेत् पाटीगणिताटवीप्रकटितं शार्दूलविक्रीड़ितम् ।। ' अब विलोम गणित को कहते हैं। हेि. भा.-अन्त्य (दृश्य) से गुणक को हर, हर को गुणक, धन को ऋण, ऋण