पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हरेः ॥ मुखंपद्ममुखायेतिवाहुंपञ्चशरायवै ॥ १० ॥ नमःसर्वात्मनेमौलिमर्चयेदिर्तिकेशवम् ॥ तप्रभातेकुंभंचाह्मणाय उ०प०४ निवेदयेत् ॥ ११॥ ब्राह्मणान्भोजयेद्भक्त्यास्वयंचलवणादृते ॥भक्याथदक्षिणदद्यादिमंत्रमुदीरयेत् ॥ १२॥प्रीयतामत्रभगवान्काम अ०८६ रूपीजनार्दनः॥ हृदयेसर्वभूतानांयथावेदोऽभिधीयते ॥१३॥ अनेनविधिनासर्वमासिमासिसमाचरेत् ॥ फलमामलकंप्रायद्वादश्यांभूत लेस्वपेत् ॥ १४॥ ततम्रयोदशेमासिघृतधेनुसमन्विताम् ॥ज्ञाय्यांदद्याद्विजेन्द्रायसर्वोपस्करसंयुताम् ॥१५॥ काश्चनंकामदेवंचशुक्रांगांच पयस्विनीम् ॥ वासोभिजिदांपत्यंपूज्यशक्यविभूप णेः॥१६॥होमशुकृतिलैकार्यकामनामानिकीर्तयेत् ॥गव्येनसर्पिषातवायसेनच धर्मवित्॥१७॥ विप्रेभ्योभोजनंकृत्वावित्तशाठ्यविवर्जयेत्॥इक्षुदंडान्नरोदद्यात्पुष्पमालांचशक्तितः॥१८॥यकुर्याद्विधिनानेनमनद्वादशी १)मिमाम् ॥ सर्वपापविनिर्मुक्तश्यामोतिपरमंपदम् ॥१९॥इहलोकेवरान्पुत्रान्सौभायंसुखमश्रुते ॥कश्यपोत्रतमाहात्म्यागत्यपरयामुदा ॥ |२०| चकाराकर्कशांभूयोरूपलावण्यसंयुताम्॥ वरेणच्छन्दयामासयाचत्रेवरंवरम् ॥ पुत्रंशावधार्थायसमर्थममितौजसम् ॥ २१ ॥ प्रार्थयामिहाभाग्यंसर्वामरनिपूदनम् ॥ कश्यपाहतांभएवमस्तुसुशोभने ॥२२॥ संवत्सरातंत्वेकंगर्भधार्यःसवेप्सया । सं |ध्यायांनैवभोक्तव्यंगर्भिण्यावरवाणैनि ॥२३॥नस्थातव्यंनगंतव्यंवृक्षमूलेषुसर्वदा ॥ नोपस्करेभुििवशेन्मुझालोलूखलादिषु ॥२४॥ जलंनचावगाहेतशून्यागारिववर्जयेत् ॥ वर्जयेत्कलहंगेहेगात्रभंगतथैवच ॥ २५ ॥ मुक्तकेशीनातष्ठतनाशुचिःस्यात्कथंचन । नशायीतोन्नतशिरानचाप्याशिरावचित्॥२६॥ नवस्तुहीनानोद्विग्रानाद्वैपादानभूतले नभूतलlनामगल्यावद्दाचनचहास्यपराभवेत्॥ २७॥ कुर्याचगुरुशुश्रूषनित्यंमंगलतत्परा ॥ सर्वोपधीभिोष्णेनवारणास्नानमाचरेत् ॥२८॥ कुत्रियोनाभिपेतवस्रवातंविर्जयेत् ॥ मृतवत्सादिसंसर्गपरगेहंचसुंदरि ॥२९ ॥ नशीघ्रमार्गमाक्रामेलंघयेन्नमहानदीम् ॥ नचवीभत्सकंकिंचिन्नचवक्षेिद्रयानकम् ॥ ३० ॥ गुरुवातलमाहारमजीर्णनसमाचरेत् ॥ संपूर्णगर्भिण्यायामंव्यायामं विवर्जयेत् ॥३१ ॥ गर्भरक्ष्यसौषध्याधिायनमत्सरः॥ || * नेनविधिनासाविशोभनंपुत्रमाणुयात् ॥३२॥ अन्यथागर्भपतनंस्तंभनंवाप्रवर्तते ॥ तस्मात्त्वमनयावृत्यागभेस्मिञ्चसमाचरेः ॥ ३॥