पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शरणंवामनांचगमिष्यंतिसकिन्नराः ॥ भोगसिंहकेलिसिंहस्तैश्चसार्द्धमहद्रणम् ॥ ६७ ॥ करिष्यतिदशाब्दंचपुनस्तैश्चपराजितौ ॥ प्र०प० दैत्यैःाचपातालंवामनांशौगमिष्यतः॥६८॥भूगमृष्टिर्महाघोराभविष्यतिदाकौ। मातृस्मृ तास्तवैनराश्यपशुरूपिणः॥६९॥ अ०३ भुक्त्वाश्रत्याचकामांधाननिष्यंतिमुतान्बहून्। कलेस्तृतीयचरणेसमापेतास्तुसृष्टय॥७॥तिथ्र्यग्योंनिधराघोराक्षयिष्यतिकलौयुगे। कलेश्चतुर्थचरणेसंप्राप्तुतदानराः ॥ ७१ ॥ विशाद्ब्द्वयस्काचमरिष्यंतचनारकाः ॥ यथाजलमनुष्याश्वयथैववनजानराः॥७२॥ कंदमूलफलाहाराभविष्यंतिकलौतदा ॥ अलोकायेतुविख्यातास्तामिस्राद्याभयानकाः ॥ ७३ ॥ तेसवेंपूर्णमेष्यतिकर्मभूमिभवैर्नरैः॥ यथासत्यस्यप्रथमेचरणेसत्यलोकः॥७४॥ द्वितीयेचतपोलोकोजनलोकस्तृतीयकः ॥ चतुर्थस्वर्गलोकश्चपूरितःकर्मभूमिजैः ॥७५ ॥ त्रेतायुगाद्यचरणेभुवलोकंधुवास्पदम् ॥ स्वर्गलोकंयथातैश्वमनुजैःपूरितंस्मृतम् ॥ ७६ ॥ द्वितीयेऋषिलोकंचतृतीयेग्रहविष्टपम् । चतुर्थेचभुवर्लॉकंपूरितंकर्मजैनरैः ॥ ७७ ॥ द्वापराद्यपदेपूर्णेभवेद्दीपःसपुष्करः ॥ द्वितीयेशाल्मलक्रौंचस्तृतीयेद्वीपोषकः॥७८॥ जंबूद्वीपश्चतुर्थेचरणेमुनिभिस्मृतः ॥ कलेश्वचरणेचाद्येधश्चोद्वैपूरितंजगत् ॥ ७९ ॥ द्वितीयेसप्तपातालस्तृतीयेभूतविष्टपम् ॥ पूरितमनुस्तत्रकर्मभूमिसमुद्रवैः ॥ ८० ॥ तदाद्यनारकास्सर्वेपूर्णमेष्यंतितैर्नरैः ॥ इतितेवथितंसर्वयत्पृष्टोऽहंमनस्त्वया ॥ ८१ ॥ इति श्रीभविष्येमहापुराणे तिसर्गपर्वणिचतुर्युगखण्डापरपर्यायेकलियुर्गायतिहासमुचयेचतुर्विशोऽध्यायः॥२४॥४॥ ॥व्यासउवाच॥ चतुर्थचरणेजातैर्मनुजैरकाशिातः । अजीर्णभूतानरकायास्यतेचयमालयम्॥ १ ॥ नमस्तेधर्मराजायनश्चतृप्तिकरायच॥ वचनंशृणुस वज्ञनश्चजातमजीर्णकम् ॥ २ ॥ यथाभवामःप्रकृतिथकुरुसुरोत्तम ॥ इतिश्रुत्वाधर्मराजश्चित्रगुप्तनसंयुतः ॥ ३॥ ब्रह्माणंचगमिष्यति। संध्यायांचकलेोयुगे ॥ चतुरश्चयमान्दृष्टापरमेष्ठपितामहः ॥ ४ ॥ तदीरितंस्वयंज्ञात्वाक्षराधिप्रतियास्यति ॥ पूजयित्वाजग सारभूतसद्वणमयतत्वैर्देवान्नचयतिपातिगुणसत्वैः ॥ तस्मैनमोनमोगुणराशेदेववृन्द्टदिकृष्णविकाशे ॥ ७ ॥ रजोभूतत्वेभ्यउता