पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०२७

विकिस्रोतः तः

सूत उवाच-
स प्रभुः सर्वलोकेशो ह्यभिषिच्य ततो नृपम् ।
पृथुं वेनस्य तनयं सर्वराज्ये महाप्रभुम् १।
महाबाहुं महाकायं यथेंद्रं च सुरेश्वरम् ।
क्रमेणापि ततो ब्रह्मा राज्यानि च विचार्य वै २।
यद्यस्यापि भवेद्योग्यं दातुं तदुपचक्रमे ।
वृक्षाणां ब्राह्मणानां च ग्रहर्क्षाणां तथैव च ३।
सोमं राज्ये सोभ्यषिंचत्तपसां च महामतिः ।
धर्माणां धर्मयज्ञानां पुण्यानां पुण्यतेजसाम् ४।
अपां मध्ये तथा देवं तीर्थानां हि तथैव च ।
वरुणं सोभिषिच्यैव रत्नानां च द्विजोत्तम ५।
अन्येषां सर्वयक्षाणां राज्ये वैश्रवणं पुनः ।
विष्णुमेव महाप्राज्ञमादित्यानां पितामहः ६।
राज्ये संस्थापयामास जनता हितहेतवे ।
सर्वेषामेव पुण्यानां दक्षमेव प्रजापतिम् ७।
समर्थं सर्वधर्मज्ञं प्रजापतिगणेश्वरम् ।
प्रह्रादं सर्वधर्मज्ञं स हि राज्ये न्यरूपयत् ८।
दैत्यानां दानवानां च विष्णुतेजः समन्वितम् ।
यमं वैवस्वतं धर्मं पैत्र्ये राज्येभिषिच्य च ९।
यक्षराक्षसभूतानां पिशाचोरगसर्पिणाम् ।
योगिनीनां च सर्वासां वैतालानां महात्मनाम् १०।
कंकालानां हि सर्वेषां कूष्मांडानां तथैव च ।
पार्थिवानां च सर्वेषां गिरिशं शूलपाणिनम् ११।
पर्वतानां हि सर्वेषां हिमवंतं महागिरिम् ।
नदीनां च तडागानां वापिकानां तथैव च १२।
कुंडानां कूपराज्ये हि दिव्येषु च सुरेश्वरः ।
सागरं स्थापितं पुण्यं सर्वतीर्थमनुत्तमम् १३।
गंधर्वाणां तु सर्वेषां राज्ये पुण्ये तथैव च ।
चित्ररथं ततो ब्रह्मा अभिषिच्य सुरेश्वरः १४।
नागानां पुण्यवीर्याणां वासुकिं च चतुर्मुखः ।
सर्पाणां तु तथा राज्ये अभिषिच्य स तक्षकम् १५।
वारणानां ततो राज्ये ऐरावणमसिंचत ।
अश्वानां चैव सर्वेषामुच्चैःश्रवसमेव च १६।
पक्षिणां चैव सर्वेषां वैनतेयमथापि सः ।
मृगाणां च ततो राज्ये ब्रह्मा सिंहमथादिशत् १७।
गोवृषं तु गवां मध्ये अभिषिच्य प्रजापतिः ।
वनस्पतीनां सर्वेषां प्लक्षमेव पितामहः १८।
एवं राज्यानि सर्वाणि संस्थाप्य च पितामहः ।
दिशापालांस्ततो ब्रह्मा स्थापयामास सत्तमः १९।
वैराजस्य तथा पुत्रं पूर्वस्यां दिशि सत्तमः ।
सुधन्वानं दिशःपालं राजानं सोभ्यषिंचत २०।
दक्षिणस्यां महात्मानं कर्दमस्य प्रजापतेः ।
पुत्रं शंखपदं नाम राजानं सोभ्यषिंचत २१।
पश्चिमायां तथा ब्रह्मा वरुणस्य प्रजापतेः ।
पुत्रं च पुष्करं नाम सोऽभ्यषिंचत्प्रजापतिः २२।
उत्तरस्यां दिशि ब्रह्म नलकूबरमेव च ।
एवं चैवाभ्यषिंचच्च दिक्पालान्समहौजसः २३।
यैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना ।
यथाप्रदेशमद्यापि धर्मेण प्रतिपाल्यते २४।
पृथुश्चैवं महाभागः सोभिषिक्तो नराधिपः ।
राजसूयादिभिः सर्वैरभिषिक्तो महामखैः २५।
विधिना वेददृष्टेन राजराज्ये महीपतिः ।
चाक्षुषे नाम्नि संपुण्ये अतीते च महौजसि २६।
मन्वंतरे महाभाग देवपुण्यहितैषिणि ।
ततो वैवस्वतायैव मनवे राज्यमादिशत् २७।
विस्तरं चापि व्याख्यास्ये पृथोश्चैव महात्मनः ।
यदि मामेव विप्रेन्द्र शुश्रूषसि अतंद्रितः २८।
एतदेवमधिष्ठानं महत्पुण्यं प्रकीर्तितम् ।
सर्वेष्वेव पुराणेषु एतद्धि निश्चितं सदा २९।
पुण्यं यशस्यमायुष्यं स्वर्गवासकरं शुभम् ।
धन्यं पवित्रमायुष्यं पुत्रदं वृद्धिदायकम् ३०।
यः शृणोति नरो भक्त्या भावध्यानसमन्वितः ।
अश्वमेधफलं तस्य जायते नात्र संशयः ३१।
इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायां भूमिखंडे
राज्याभिषेकोनाम सप्तविंशोऽध्यायः २७।